Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 41
________________ ३५० अन्तकृद्दशाङ्ग सूत्रम् ८/१०/५९ करेति २ चउत्थं करेति २ छ आयंबिलाई करेति २ चउत्थं करेति २ एवं एकोत्तरियाए वहीए आयंबिलाईवटुंति चउत्थंतरियाई जाव आयंबिलसयं करेति २ चउत्थं करेति, तते णं सा महासेनकण्हा अजा आयंबिलवटमाणं तवोकम्मं चोहसहिं वासेहिं तिहि य मासेहिं वीसहि य अहोरत्तेहिं अहासुतंजाव सम्मकाएणं फासेतिजाव आराहेत्ताजेणेव अजचंदना अजा तेणेव उवा० बं० न० वंदित्ता नमंसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी विहरति, तते णं सा महासेणकण्हा अज्जा तेणं ओरलेणं जाब उपसोभेमाणी चिट्ठइ, तए णं तीसे महासेनकण्हाए अजाए अन्नया कयाति पुचरतावरतकाले चिंता जहा खंदयस्स जाव अज्जचंदनं पुच्छइजाव संलेहणा, कालं अणवकंखमाणी विहरति, त० सा महसेणकण्हा अजा अजचंदनाए अजाए अं० सामाइयाति एक्कारस अंगाई अहिजित्ता बहुपडिपुत्राति सत्तरस वासातिं परियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सहिं भत्ताइं अणसणाए छेदेत्ता जस्सहाए कीरइ जाव तमटुंआराहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। मू. (६०) अट्ठ य वासा आदी एक्कोत्तरियाए जाव सत्तरस । एसो खलु परिताओ सेणियभजाण नायव्यो। वृ.अथानन्तरोदितानांकाल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-'अट्ठयगाहा, अष्टच वर्षाण्यादिं कृत्वाएकोत्तरिकया-एकोत्तरतयाक्रमेण यावत् सप्तदशतावच्छेणिकभार्याणां पर्याय इति । यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ।। एवं च समाप्तमन्तकृद्दशाविवरणमिति ॥ अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः । मू. (६१) एवं खलुजंबू! समणेणं भगवता महावीरेणं आदिगरेणंजाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते। वर्गः-८ अध्ययनं- १० समाप्तम् वर्गः-८ समाप्तम् मू. (६२) अंतगडदसाणं अंगस्स एगोसुयखंधोअट्ट वग्गा अट्ठसुचेवदिवसेसुउद्दिसिजंति, तत्थ पढमबितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टवग्गे सोलस उद्देसगासत्तमवग्गेतेरसउद्देसगाअट्टमवग्गेदसउद्देसगासेसंजहा नायाधम्मकहाणं मुनि दीपरल सागरेण संशोधिता सम्पादिता अन्तकृदसागसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। ८ अष्टमं अङ्गसूत्रं अन्तकृद्दसाङ्ग समाप्तम् | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58