Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अन्तकृद्दशाङ्ग सूत्रम् ८/३/५२
सप्तसङ्कलनाः २८ तथापारणकानि ३३ । तदेवंसर्वसङ्ख्या १८७।एतेचैवंषण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः।
वर्ग:-८ अध्ययन- ३ समाप्तम्
-:वर्ग:-८अध्ययनं-४:मू. (५३) एवं कण्हावि नवरं महालयं सीहनिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसइमं जाव नेयव्वं तहेव ऊसारेयव्यं, एकाए परिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा।
तु.एवंमहासिंहनिष्क्रीडितमपि, नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते, ततश्च द्वयादीनांषोडशान्तानामग्नेप्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषुत्वेकान्तेषुपञ्चदशादीनां द्वयन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताःस्थाप्यन्ते, दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वाग्रं ५५८ |
वर्गः-८ अध्ययनं-४ समाप्तम्
-वर्ग:-८, अध्ययनं-५:मू. (५४) एवं सुकण्हावि नवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे सत्तए एक्केक्कं भोयणस्स दत्तिं पडिगाहेति एक्कक्कं पाणयस्स, दोच्चे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तचे सत्तते तिनि भोयणस्स तिन्नि पाणयस्स च० पं० छ० सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एवं सत्तसत्तमियं भिक्खुपडिमं एगणपनातेरातिदिएहिंएगेणयछन्न एणंभिक्खासतेणंअहासुत्ताजाव आराहेत्ता जेणेव अजचंदना अजातेणेव उवागया अजचंदनं अजं वं० न०२ एवं व०
इच्छामिणंअजातो! तुमेहि अब्मणुण्णाता समाणीअट्टहमियंभिक्खुपडिमंउवसंपजित्ताणं विहरेत्तते, अहासुहं, तते णं सासुकण्हा अज्जा अञ्जचंदनाए अब्भणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति,
पढमे अट्ठए एकेकं भोयणस्स दत्तिं पडि० एक्केकं पाणगस्स जाव अट्ठमे अट्ठए अट्ठ भोयणस्स पडिगाहेतिअट्ठपाणगस्स, एवंखलु एयं अमियंभिक्खुपडिमंचउसठ्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहाजाव नवनवमियंभिक्खुपडिमंउवसंपजित्ताणं विहरति,
पढमे नवए एक्केवं भोयणस्स दत्तिं पडि० एक्ककं पाणयस्स जाव नवमे नवए नव नवद० भो० पडि० नव २ पाणयस्स, एवं खलु नवनवमियं भिक्षुपडिमं एकासीतीराइंदिएहिं चउहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता०, दसदसमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति,
पढमे दसते एकेकं भोय० पडि० एक्केकं पाण० जाव दसमे दसए दस २ भो० दत्ती पडिग्गाहे० दस २ पाणस्स०, एवंखलुएयंदसदसमियंभिक्खुपडिमएक्केणंराइंदियसतेणंअद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति २ बहूहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं भावेमाणी विहरति, तए णं सा सुकण्हा अजा तेणं ओरालेणं जाव सिद्धा निक्खेवो अज्झयणा
वर्गः ८ --अध्ययनं-५ समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58