Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 32
________________ ३४१ वर्ग:-६, अध्ययनं-१५ उग्गहं० संजमेणं जाव भवेमाणे विहरति, तत्थ णं अम्हे परिवसामो, तते णं से अइमुत्ते कुमारे भगवं गोयमं एवं च०-गच्छामि णं भंते ! अहं तुब्भेहिं सद्धिं समणं भगवंमहा० पायवंदते?, अहासुहं, ततेणं से अतिमुत्ते कुमारे भगवं गोतमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवा० २ समणं भगवं महा० तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति जाव पञ्जुवासति, तते णं भगवं गोयमे जेणेव समणे भगवं महा० तेणेव उवागते जाव पडिदंसेति २ जममे० तव० विहरति, त० समणे अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, त० से अतिमुत्ते समणस्स भ० म० अं० धम्मं सोचा निसम्म हट्ठ० जं नवरं देवाणु०! अम्मापियरो आपुच्छामि, तते णं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंध, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०-बालेसि ताव तुमं पुत्ता! असंबुद्धेसि०, किं नं तुमंजाणसि धम्म?, ततेणं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं व०-कहं न तुमपुत्ता! जंचेवजाणसिजावतंचेवजाणसि?, त० से अतिमुत्ते कुमारे अम्मापित० एवं०-जाणामि अहं अम्मतातो ! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा ?, न जाणामि अम्मयातो ! केहिं कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्सदेवेसु उववजंति, जाणामि णं अम्मयातो ! जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अम्मतातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामितं चेव जाणामि, इच्छामिणंअम्मतातो! तुब्भेहिं अब्भणुण्णातेजाव पब्वइत्तते, ततेणंतंअइमुत्तंकुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तंइच्छामो ते जाता! एगदिवसमविरातसिरिं पासेत्तते, तं० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिति अभिसेओ जहा महाबलस्स निक्खमणंजाव सामाइयमाइयाइंअहिजति बहूईवासाइंसामण्णपरियागं गुणरयणंजाव विपुले सिद्धे १५॥ वृ. अतिमुक्तककथानके किञ्चिल्लिख्याते–'इंदट्ठाणे'त्ति योन्द्रयष्टिरूद्धीक्रियते । “जाणं'ति येन भिक्षां दापयामिणमित्यलङ्कारे । 'जावपडिदंसेइत्तिइह यावत्करणात् ‘गमणाएपडिक्कमइ भत्तपाणं आलोएइत्तिद्रष्टव्यं 'काहे वत्ति कस्यां वेलायां प्रभातादिकायां 'कहिं वत्ति क्खक्षेत्रे ? 'कहं वत्ति केन प्रकारेण 'कियच्चिरेण?' कियति कालेऽतिक्रान्ते इत्यर्थः, 'कम्माययणेहिंति कर्मणां-ज्ञानावरणादीनामायतनानि-आदानानितैः [कर्मणांज्ञानावरणादीनामायतनानि आदानानि वा बन्धहेतव इत्यर्थः इति कर्मायतनाति कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिं' ति तत्र कर्मापतनानि यैः कर्मापतति-आत्मनि संभवति तानि तथा, इति प्रत्यन्तरे ] वर्गः-६अध्ययनं-१५-समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58