Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३४०
अन्तकृद्दशाङ्गसूत्रम् ६/४...१४/३०
मू. (३०) एवं धितिहरेवि गाहा० कामंदीए ण० सोलस वासा परियाओ जाव विपुले
मू (३१)एवं कोलासेविगा० नवरंसागेएनगरे बारस वासाइंपरियाओविपुले सिद्धे७, मू. (३२) एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८ सय मू (३३) एवंबारत्ततेवि गा० नवरंरायगिहेनगरेबारस वासा परियाओविपुले सिद्धे ९/
मू. (३४) एवं सुदंसणेवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १०।
मू. (३५) एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११॥ मू. (३६) एवं सुमणभद्देवि सावत्थीए नग० बहुवासपरि० सिद्धे १२ । मू. (३७) एवं सुपइद्वेविगा० सावत्थीए नगरीए सत्तावीसंवासा परि० विपुले सिद्धे १३ मू. (३८) मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४॥
वर्गः-६अध्ययानि ४...१४ समाप्तानि
-वर्गः ६ अध्ययनं- १५:मू. (३९) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उजाणे, तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्या, तस्स णं विजयस्स रन्नो सिरी नामदेवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नाम कुमारे होत्था सूमाले,
तेणं कालेणं २ समणे भगवं महा० जाव सिरिवनेविहरति, तेणं का०२ समणस्स० जेडे अंतेवासी इंदभूती जहा पन्नत्तीए जावपोलासपुरे नगरे उच्च जाव अडइ, इमंच णं अइमुत्ते कुमारे ण्हाते जाव विभूसिते बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहिं य कुमारएहि य कुमारियाहि य सद्धिं संपरिबुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य ६ संपरिवुडे अभिरममाणे २ विहरति,
तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति, तते णं से अइमुत्ते कुमारे भगवंगोयमंअदूरसामंतेणं वीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवागते २ भगवं गोयम एवं वदासी केणं भंते ! तुब्भे ? किंवा अडह?, तते णं भगवं गोयमे अइमुत्तं कुमारं एवं व०
अम्हे णं देवाणुप्पिया! समणा निग्गंथा ईरियासमियाजावबंभयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते ! तुब्भे जा णं अहं तुन्भं भिक्खं दवावेमीतिकडभगवं गोयमं अंगुलीए गेण्हति २ जेणेव सते० तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयम एजमाणं पासति पासेत्ता हट्ठ० आसणातो अश्रुडेति २ जेणवे भगवं गोयमे तेणेव उवागया भगवं गोयमंतिक्खुत्तो आयाहिणपयाहिणं वंदति २ विउलेणं असन ४ पडिविसजेति,
तते णं से अतिमुत्ते कुमारे भगवं गोयम एवं व०-कहि णं भंते ! तुब्भु परिवसह ?, त० भगवं० अइमुत्तं कुमार एवं व०-एवं खलु देवाणुप्पिया! मम धम्मायरिए धम्मोवतेसते भगवं महा० आदिकरेजाव संपाविउकामे इहेव पोलासपुरस्सनगरस्स बहिया सिरिवणे उजाणे अहापडि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58