Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३६
अन्तकृद्दशाङ्ग सूत्रम् ६/३/२७
तेणेव उ०२ पुप्फुच्चयं करेति २ अग्गाई वराइं पुप्फाई गहाइ २ जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उ० मुग्गरपाणिस्स जक्खस्स महरिहं पुप्फञ्चणयं करेति २ जंनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गसि वित्तिं कप्पेमाणे विहरति,
तत्थ णं रायगिहे नगरे ललिया नामं गोट्ठी परिवसति अड्डा जाव परिभूता जंकयसुकया यावि होत्या, तं० रायागिहे नगरे अन्नदा कदाइ पमोदे धुट्टे यावि होतअथा, तं से अजुनते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं कज्जमितिकट्ट पञ्चसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिं गेण्हति २ सयातो गिहातो पडिनिक्खमति २ रायगिहं नगरं मज्झमंमज्झेणं निग्गच्छति २ जेणेव पुष्फरामे तेणेव उवा० २ बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, तं० तीसे ललियाते गोडीते छ गोट्ठिल्ला पुरिसा जेणेव मोग्गपरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिट्ठति,
त० से अजुनते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गातिं वरातिं पुष्पातिं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अज्जुनयं माला० बंधुमतीए भारियाए सद्धिं इहं हव्यमागच्छति तं सेयं खलु देवाणु० ! अम्हं अजुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धिं विपुलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्टु एयमङ्कं अन्नमन्नस्स पडिसुर्णेति २ कवाडंतरेसु निलुक्कंति निचला निष्फंदा तुसिणीया पच्छण्णा - चिट्ठति,
त० से अज्जुनते मालागारे बंधुमतिभारियाते सद्धिं जेणेव मोग्गरजक्खाययणे तेणेव उवा० २ आलोए पणामं करेति महरिहं पुष्फञ्चणं करेति जंनुपायपडिए पणामं करेति, तते णं छ गोल्ला पुरिसा दवदवस्स कवाडंत रेहिंतो निग्गच्छंति २ अङ्गुणयं मालागारं गेण्हति २ अवओड-गबंधणं करेति, बंधुमतीए मालागारीए सद्धिं विपुलाई भोग० भुंजमाणा विहरंति, त० तस्स अज्जुणयस्स मालागारस्स अयमज्झत्थिए ४,
एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवइं पावेजमागं पासंते ?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते, सुव्वत्तं तं एस कट्टे, तते गं से मोग्गरपाणी जखे अज्जुनयस्स मालागारस्स अयमेयारूवं अब्मत्थियं जाव वियाणेत्ता अज्जुनयस्स मालागारस्स सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं गेहति २ ते इत्थिसत्तमे पुरिसे घातेति,
तं० से अजुनते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्टे समाणे रायगिहस्सनगरस्स परिपेरतेणं कल्लाकुल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे नगरे सिंघाडग जाव महापहप हेसु बहुजणो अन्नमन्नस्स एवमाइक्खति ४- एवं खलु देवाणु ० ! अज्जुणते ० मोग्गरपाणिणा अण्णाइट्टे समाणे रायगिहे नगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति,
तं० से सेणिए राया इमीसे कहाए लद्धट्टे समाणे कोडुंबिय० सद्दावेति २ एवं व०- एवं खलु देवा ! अजुनते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुभे केती कट्टस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58