Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ वर्गः-६, अध्ययनं-३ भविस्सतित्तिकट्ठ दोचपि तमंपि घोसणयं घोसेह २ खिप्पामेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जाब पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति अडे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणंर समणेभगवंजाव समोसढे विहरति, तं० रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयं अब्भत्थिते ४-- एवं खलु समणेजाव विहरतितं गच्छामिणं वंदामि०, एवं संपेहेति २ जेणेव अम्मापियरों तेणेव उवागच्छति २ करयल० एवं व०-एवं खलु अम्मताओ! समणे जावविहरतितंगच्छामि णं स० भ० महावीरं वदामि नम० जाव पञ्जु०, तते णं सुदंसणं सेटिं अम्मापियरो एव वदासि एवं खलु पुत्ता! अजुने मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुता ! समर्ण भगवं महावीरं वंदए निग्गच्छाहि, माणं तव सरीरयस्स वावती भविस्सति, तुमण्णं इहगते चैव समणं भगवं महावीरंवंदाहिनमंसाहि, ततेणंसुदंसणे सेट्ठी अम्मापियरंएवंव०-किणं अम्मयातो समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि ?,तं गच्छामि णं अह अम्मताओ ! तुन्भेहिं अअणुनाते समाणे भगवं महा० वंदते, त० सुदसंणं सेटिं अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि अहासुहं०, तं० से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे हाते सुद्धप्पास वेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पायविहारचारेणं रायगिहं नगरं मज्झमझे निग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणंजेणेव गुणसिलते चेतिते जेणेव समणेभगवंमहा० तेणेव पहारेत्थ गमणाए, ततेणंसेमोग्गरपाणीजवखे सुदंसणंसमणोवासत अदूरसामंतेणं वीतीवयमाणं २ पा०२ आसुरुत्ते ५, तंपलसहस्सनिष्फनं अयोमयंमोग्गरंउल्लालेमाणे २जेणेव सुदंसणे समणोवासते तेणेव पहारेत्य गमणाते, ततेणंसे सुदंसणे समणोवासतेमोग्गरपाणिं जक्खं एजमाणं पासति २ अभीते अतत्थे अणुब्विग्गे अक्खुभिते अचलिए असंभंते वत्थंतेणं भूमी पमञ्जति २ करयल० एवं वदासी नमोऽत्यु णं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुब्बिं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पञ्चखाते जावज्जीवाते थूलातेमुसावाते थूलातेअदिन्नादाणे सदारसंतोसे कतेजावजीवाते इच्छापरिमाणे कते जावजीवाते, तं इदाणिंपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावजीवाए मुसावायं अदत्तादानं मेहुणं परिग्गहं पच्चक्खामिजावजीवाए सव्वं कोहं जाव मिच्छादसणसल्लं पञ्चक्खामि जावजीवाए सब् असनं पानं खाइमं साइमंचउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेत्तते अह नो एत्तो उवसग्गातो मुच्चिस्सामिततो मेतहा पञ्चक्खाते चैवत्तिकट्टसागारंपडिमंपडिवजति।तसे मोग्गरपाणिजक्वं तं पलसहस्सनिष्फनं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेवणं संचाएति सुदंसणं समणोवासयंतेयसा समभिपडित्तते, ततेणं से मोग्गरपाणीज 7122 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58