Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 26
________________ वर्ग:-५, अध्ययनं-९...१० ३३५ निग्गते मूलसिरीवि निग्गया जहा पउमा० नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि। वर्गः-५, अध्ययने ९-१० समाप्ते । वर्गः-५- समाप्तः (वर्ग:-६) -:अध्ययने-१-२:मू. (२३) जति छट्ठस्स उक्खेवओ नवरं सोलस अज्झयणा पं०, तं०मू. (२४) 'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे। खेमते धितिधरे चेव, केलासे हरिचंदणे ।। वृ. षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौतु गाथयोक्तानीति। मू. (२५) वारत्तसुदंसणपुनभद्द सुमणभद्द सुपइटे मेहे । अइमुत्ते अअलक्खे अज्झयणाणं तु सोलसयं ।।' मू. (२६) जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलएचेतिते सेणिए राया मंकातीनामंगाहावती परिवसति अड्डे जाव परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसानिग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेहपुत्तं कुटुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते निक्खंतेजाव अनगारे जाते ईरियासमिते०, त० से मंकाती अनगारे समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाईएक्कारस अंगाइंअहिजति सेसंजहाखंदगस्स, गुणरयणंतवोकम्मंसोलसवासाइं परियाओ तहेव विपुले सिद्धे । किंकमेवि एवं चेव जाव विपुले सिद्धे। वर्ग:-६ : अध्ययने-१-२ समाप्ते ___-:वर्ग:-६-अध्ययनं-३:मू. (२७) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणादेवी, तत्थ णं रायगिहे अज्जुनए नाम मालागारे परिवसति, अड्ढे जावपरिभूते, तस्सणं अज्जुनयस्स मालायारस्स बंधुमतीनाम भारिया होत्था सूमा०, तस्स णं अज्जुनयस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए ४, तस्सणं पुप्फारामस्सअदूरसामंतेतत्थणं अजुनयस्स मालायरस्सअज्जतपजतपितिपज्जयागए अनेगकुलपुरिसपरंपरागते मोग्गरसपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिब्वे सच्चे जहा पुण्णभद्दे, तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं गहाय चिट्ठति, त० से अजुनते मालागारे बालप्पभिति चेव मोग्गरपाणिजखभत्ते यावि होत्था, कल्लाकलिं पच्छियपडिगाइं गेण्हति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव पुष्फरामे For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58