Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 24
________________ वर्ग:-५, अध्ययनं -१ ३३३ नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्टु एवं व० इच्छामि णं देवाणु० ! तुब्मेहिं अब्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोडुंबिते सहावेति २ एवं व० - खिप्पामेव पउमावतीते महत्थं निक्खणाभिसेयं उवट्टवेह २ एयमाणत्तियं पच्चप्पिणह, तं० ते जाव पञ्चप्पिणंति, तए णं से कहे वासुदेवे पउमावतीं देवीं पट्टयं डुहेति अट्ठसतेणं सोवन्नकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणि सिबियं रदावेति बारवतीनगरीमज्झमज्झेणं निग्गच्छति २ जेणेव रेवतते पव्वए जेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति परमावती देवी सीतातो पच्चोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प०२ वं० न० २ एवं व० एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ?, तन्नं अहं देवाणु० ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु गंदेवाणु० ! सिस्सिणिभिक्खं, अहासुहं०, तं० सापउमावती उत्तरपउच्छिमं दिसीभागं अवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा० २ अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व० - आलित्ते जाव धम्ममाइक्खितं, तते णं अरहा अरिट्ठ० पउमावती देवीं सयमेव पव्वावेति २ सय० मुंडा० सय० जक्खिणीते अज्जाते सिस्सिणिं दलयति, त० सा जक्खिणी अज्जा पउमावई देवी संयं पव्वा० जाव संजमियव्वं, तते णं सा पउमावती जाव संजमइ, त० सा पउमावती अज्जा जाता इरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अजाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, बहूहिं चउत्थछट्ट० विविहतव० भा० विहरति, त० सा पउमावती अज्जा बहुपडिपुन्नाई वीसं वासाइ सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सद्धिं भत्ताइं अणसणाए छेदेति २ जस्सट्ठाते कीरइ नग्गभावे जाव तमहं आराहेति चरिमुस्सासेहिं सिद्धा ५ । वृ. चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, तत्र प्रथमे 'सुरग्गिदीवायणमलाए 'त्ति सुराच - मद्यं कुमाराणामुन्मत्ताताकारणं अग्निश्च-अग्निकुमारदेवसन्धुक्षितो द्वीपायनश्च - सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेववत्वः एते मूलं कारणं यस्य विनाशस्य स तथा, अथवा सुरश्चासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । 'परिभाइत्ता' इह 'दाणं च दाइयाणं' ति संस्मरणीयं । 'कोसंबवणकाणणे' पाठान्तरेण 'कासंबकाणणे' 'पुढवि' त्ति 'पुढवीसिलापट्टए 'त्ति दृश्यं, 'पीयवत्थ' ति 'पियवत्थपच्छादियसरीरे' त्ति दृश्यं । 'तिवइ' न्ति त्रयाणं पदानां समाहारस्त्रिपदीमल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति-करोति । राजा - प्रसिद्धो राजा युवराजः - राज्यार्हः ईश्वरः प्रभुरमात्यादिः तलवरी - राजवल्लभो राजसमानः माडम्बिकः -मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः - द्वित्रादिकुटुम्बनेता इभ्यादयः प्रतीताः। ‘पच्छाउरस्सवि' त्ति 'पच्छ' त्ति प्रव्रजता यद्विमुक्तं कुटुम्बकं तन्निर्वाहार्थमातुरः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58