Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३४
अन्तकृद्दशाङ्ग सूत्रम् ५/१/२०
साबाधमानसोयस्तस्यापियथाप्रवृत्तां-यथाप्ररूपतां वृत्तिं आजीवनम् अनुजानाति' पूर्ववद्ददाति न पुनर्वत्त्यर्जकस्य प्रव्रजितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति । 'जाव किमंगपुण' इत्यत्र ‘उदुम्बरपुष्फंपिव दुलभा सवणयाए किमंग पुण पासणयाए'त्ति द्रष्टव्यमिति।
_ 'आलित्ते णमित्यादाविदं दृश्यम्-आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेनच, तत इच्छामि देवानांप्रियैः स्वयमेवात्मानंप्रव्राजितुंयावत् आचारगोचरविनयवैनयिकचरणकरणयात्रामात्राप्रवृत्तिकं धाख्यातुमिति, यात्रामात्रार्थं च वृत्तिर्यत्र स तथा ताम् । ईरियासमिया' इत्यादौ यावत्करणाद्ग्रन्थान्तरेषु 'भासासमिया' इत्यादि ‘मणगुत्ता' इत्यादि 'वयगुत्ता गुत्तिंदिया गुत्तबंभचारिणीति द्रष्टव्यं । बहूहि' इत्यत्रैवंद्रष्टव्यं-'छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरइत्ति । 'जस्सट्ठाए कीरति नग्गाभवे' इत्यादौ यावत्करणादिदं श्यं-'मुंडभावे कोसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेज्जाओ फलगलसिज्जाओ परघरप्पवेसे लद्धावलद्धाइं माणोवमाणाइं परेसिं हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ
उच्चावया विरूवरूवा बावीसंपरीसहोवसग्गा गामकंडगाअहियासिर्जति तमट्ठमाराहेइ'त्ति कण्ठ्यं, नवरं हीलना-अनभ्युत्थानादि निन्दना-स्वमनसि कुत्सा 'खिंसणा' लोकसमक्षमेव जात्याधुघट्टनंतर्जना–ज्ञास्यसिरे जाल्मेत्यादि भणनं ताडना-चपेटादिना गर्दा-गर्हणीयसमक्षं कुत्सा उच्चावचा-अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः विरूपरूपाः-विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च षोडश ग्रामकण्टका-इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति ।
वर्ग: ५ – अध्ययनं-१ समाप्तम्
-वर्गः-५, अध्ययानानि-२...८:मू. (२१) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदनवने तत्थ णं बारव० कण्हे वासु० तस्स णं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे निग्गते गोरी जहा पउमावती तहा निग्गया धम्मकहा परिसा पडिगता, कण्हेवि,
तएशंसा गोरी जहा पउमावती तहा निक्खंता जाव सिद्धा ४ । एवं गंधारी । लक्खणा। सुसीमा। जंबवई । समभामा । रूप्पिणी । अट्ठवि परमावतीसरिसाओ अट्ठ अज्झयणा ॥
वृ.अट्ठविपउमावतीसरिसाउत्ति पद्मावत्या सहाष्टौ, ताश्चपद्मावतीसहशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च ‘अट्ठ अज्झयणति एतान्यष्टावध्ययनानि, सहशानिच वासुदेवभार्याष्टकप्रतिबद्धत्वात्, अन्त्यंतु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वा दिति ! पञ्चमस्य वर्गस्य निक्षेपो वाच्याः ।
वर्गः-५, अध्ययनानि-२...८ समाप्तानि
-वर्ग:-५अध्ययने-९...१०:मू. (२२) तेणे कालेणं बारवतीनगरीए रेवतते नंदनवने कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नाम कुमारे होत्था, अहीण०,
तस्स णं संबस्स कुमारस्स मूलसिरीनाम भारिया होत्था वन्नओ, अरहा समोसढे कण्हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58