Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 23
________________ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० नूनं कण्हा! तव अयममथिए ४-धनाणं तेजाव पव्वतित्तते, से नूनं कण्हा! अट्टे समटे हंता अस्थि, तनी खलु कण्हा! तंएवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवाचइत्ता हिरन्नं जाव पब्वइस्संति, से केणटेणं भंते ! एवं चुच्चइ-न एयं भूयं वा जाव पव्वतिस्संति ?, कण्हाति ! अरहा अरिडनेमी कण्हं वासुदेवंएवंव०-एवं खलु कण्हा! सव्वेविययणंवासुदेवा पुन्वभवेनिदाणकडा, से एतेणट्टेणं कण्हा! एवं वुच्चति-न एवं भूयं० पव्वइस्सति, ततेणं से कण्हे वासु० अरहंअरिट्ट० एवं व०-अहंगंभंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि? कहिं उववजिस्सामि?, तते णं अरिहा अरिट्ट० कण्हं वासु० एवं व०-एवं खलु कण्हा! वारवतीए नयरीए सुरदीवायणकोवनिद्दवाए अम्मापिइनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकानने नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवस्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविष्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववञ्जिहिसि, ततेणंकण्हे वसुदेवएअरहतोअरिट्ट० अंतिएएयमट्टसोचा निसम्म ओहय जावझियाति, कण्हाति! अरहा अरिद्व० कण्हं वासुदेवं एवं वदासि-मा णं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमंदेवाणु० तच्चातो पुढवीओ उज्जलियाओ अनंतरं उच्चट्टित्ता इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूई वासाइं केवलपरियागं पाउणेत्ता सिज्झिहिसि ५, ततेणं से कण्हे वासुदेवेअरहतोअरिट्ट० अंतिए एयमटुंसोचा निसम्महडतुह० अप्फोडेति २ वग्गति र तिवति छिंदति २ सीहनायं करेति २ अरहं अरिष्टनेमि वंदति णमंसति २ तमेव अभिसेकंहत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्याभिमुहे निसीयति २ कोडुबियपुरिसे सद्दावेति २ एवं व० __ गच्छहणंतुझे देवाणु०! बारवतीए नयरीए सिंघाडगजाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विनासे भविस्सति, तं जो णं देवा० ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंबियकोडुंबिय इन्भसेट्टीवा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्टनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तंणंकण्हे वासुदेवे विसज्जेति, पच्छातुरस्सविय से अहापवित्तं वित्तिं अणुजाणति महता इड्डीसक्कारसमुदएणं य से निक्खमणं करेति, दोचंपि तछंपि घोसणयं घोसेह २ मम एवं पन्चप्पिणह, तए णं ते कोडुंबिय जाव पञ्चप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हियया अरहं अरिट्टनमीं वंदति नमंसति २ एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणं० से जहेतं तुब्भे वदह जं नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा० अंतिए मुंडा जाव पब्वयामि, अहासुहं०, तं० सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58