Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 21
________________ ३३० अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ च्छन्नित्यर्थः । 'कम्मरयविकिरणकरं' कर्म्मरजोवियजोकम् 'अपुव्वकरणं' ति अष्टमगुणस्थानकम् 'अनंते' इह यावत्करणादिदं दृश्यम् -'अनुत्तरे निव्वाघाए निरावरणे कसिणे पsिपुन्ने 'ति । 'सिद्धे' इह यावत्करणात् 'बुद्धे मुत्ते परिनिव्वुए'त्ति दृश्यं, 'गीतगंधव्यनिनाए 'त्ति गीतं सामान्यं गन्धर्वं तु मृदङ्गादिनादसम्मिश्रमिति, 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा - विस्तारवत्समूहास्तेषां यद्वद्वृन्दं तेन परिक्षिप्तः । 'पहारेत्थ गमणाए 'त्ति गमनाय संप्रधारितवानित्यर्थः ' जुन्नं' इह याव्तकरणात् 'जराजज्जरियदेहं आउरं झुसियं' बुक्षुक्षितमित्यर्थः 'पिवासियं दुब्बलं' इति द्रष्टव्यमिति । 'अहइमहालयाउ' त्ति महातिमहतः इष्टकाराशेः सकाशात्, 'बहुकम्पनिज्जरत्थसाहिज्जे दत्ते' त्ति प्रतीतमिति । 'भेदेणं' ति आयुः क्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः 'तं नायमेयं अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता - जिनेन 'सुयमेयं' ति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति विज्ञातं-विशेषतः सोमिलेनैवभिप्रायेण कृतमेतदित्येवमिति शिष्टं - कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । 'सपक्खि सपडिदिसि' ति सपक्षं समानपार्श्वतया सप्रतिदिक-समानप्रतिदिक्तया अत्यर्थममिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपार्श्वोभवतः, एवं विदिशावपीति २ 'एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमट्ठे पन्नत्तेत्तिबेमी' ति निगमननम्, एवमन्यानि पञ्चाध्यनानि, एवमेतैयो दशभिस्तृतीयो वर्गों निगमनीयः । वर्ग: - ३ अध्ययनं - ८ समाप्तम् -: वर्ग:- ३ अध्ययननि ९.... १३: मू. (१४) नवमस्स उ उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ, तस्स णं बलदेवस्स रनो धारिणीनामं देवी होत्था वन्नओ, तते णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नामं कुमारे पन्नासं कन्नाओ पन्नासदाओ चोद्दसप्पुवाई अहिज्जति वीसं वासाई परियातो सेसं तं चैव सेत्तु सिद्धे निक्खेवओ एवं दुम्मुहेवि कूवदारएवि, तित्रिवि बलदेवधारिणीयसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते । • एवं अणाधिट्ठीवि वसुदेवधारिणीसुते, एवं खलु जंबू ! समणेणं जाव सं० अट्टमास अंगस्स अंतगडदसाणं तस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमट्टे पन्नत्ते ३ वर्ग : - ३, अध्ययनानि ९... १३ समाप्तानि वर्ग:- ३ समाप्तः वर्ग:- ४ -: अध्ययनानि - १...१०: मू. (१५) जति णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमट्ठे पं० चउत्थस्स के अट्ठे पत्ते ?, एवं खलु जंबू ! सम० जाव सं० - चउत्थस्स वग्गस्स दस अज्झयणा पत्रत्ता, तं० For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58