Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
वर्ग:-३, अध्ययनं-८
३२९ गजतालुकसमानं कोमलरक्तत्वाभ्यां, २ 'रिउब्वेदे' इत्यादि ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः, 'बहूहिं'इत्यत्र बह्वीभिः कुब्जिकाभिः यावत्करणाद्वामनिकाभिः चेटिकामिः परिक्षिप्ता इत्यादिवर्णको ६श्यः। ___'जहा मेहो महेलियावनंति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि, केवलंतत्रमात्रातंप्रतीदमुक्तएतास्तवभार्याः सहगवयसः सदशराजकुलेभ्यआनीता भुक्ष्वतावदेताभिःसार्द्ध विषयसुखमित्यादि तदिहनवक्तव्यं, अपरिणीतत्वात्तस्य, कियत्तद्वक्तव्यम् ? इत्याह-'जाव चड्डियकुले'त्ति त्वंजातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो मुख भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकार्ये निरपेक्षः सन् प्रव्रजिष्यसीति । 'खेलासवा' इह यावत्करणात् 'सुक्कासवा सोणियासवा' यावदवश्यं विप्रहातव्याः, आघवित्तए'त्ति आख्यातुं भणितुमित्यर्थः ।
निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेखशिबिकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं, किमन्तम् ? इत्याह-'जाव तमाणाए तहा २ जाव संजमइति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म-एवं देवाणुप्पिया! गंतव्वं चिठ्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उडाए २ पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं अस्सिंचणं अढे नो पमाएयव्वं, तए णं गयसुकुमारे अनगारे अरहओअरिट्टनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिच्छति तमाणास्स तए गच्छइ तए चिट्ठति तए निसीयति तह तुयद्दति तह भुंजति तह उठाए २ पाणेहिं ४ संजमेणं संजमइ'
____ जं चेव दिवसं पव्वइते' इत्यादि, यदिह तद्दिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयतेतत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा॥१॥ "पडिवज्जइ एयाओ संधयणधिईजुओ महासत्तो।
पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ॥ ॥२॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना।
नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो।" 'ईसिपब्भारगएणं ति ईषदवनतवदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्धारियपाणी' प्रलम्बभुज इत्यर्थः ‘अनिमिसनयणे सुक्कपोग्गलनिरुद्धदिट्ठी' । 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाउत्ति इन्धनभूताःकाष्ठिकाः ‘दब्भे'त्ति समूलान् दर्भान् ‘कुसे'त्तिदर्भाग्राणीति पत्तामोडयं च'त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः, ___'अदिट्टदोसपइयं तिष्टो दोपश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिताच-जात्यादेर्बहिष्कृतेति दृष्टदोषपतिता न तथेत्यष्टदोषपतिता, अथवा न इष्टदोपपतितेत्यष्टदोषपतिता, 'कालवत्तिणि न्ति काले–भोगकाले यौवने वर्तते इति कालवर्तिनी 'विप्पजहित्ता' विप्रहाय । 'फुल्लियकिंसुयसमाणे'त्ति विकसितपलाशकुसुमसमानाना रक्तानित्यर्थः 'खादिराङ्गारान्' खदिरदारुविकारभूताङ्गरान् ‘कभल्लेणं' कपरेण । उज्जला अत्यर्थयावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डाप्रगाढा कड्वी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । 'अप्पुदुस्सामाणे'त्तिअप्रद्विषन्-द्वेषमाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58