Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
वर्ग:-३,
अध्ययनं ८
३२५
तणं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, ततेणं से कण्हे वासुदेवे बारवतीए नगरीए मज्झंमज्झेणं निग्गच्छत्ति निग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जाव पज्जुवासति, ततेणं अरहा अरिट्ठनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहाए कण्हे पडिगते,
ततेणं से गयसुकुमाले अरहतो अरिट्ठ० अंतियं धम्मं सोच्चा जं नवरं अम्मापियरं आपुच्छामि जहा हो महेलियावज्रं जाव वड्डियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धट्टे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २ एवं वदासी- तुमं ममं सहोदरे कनीयसे भाया तं मा णं तुमं देवाणु० इयाणि अरहतो मुंडे जाव पव्वयाहि, अहन्नं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि,
ततेां से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चंपि तच्चंपि एवं व०- एवं खलु देवाणु० ! माणुस्सया कामा खेलासवा जाव विप्पजहियव्वा भविस्संति, तं इच्छामि णं देवाणुप्पिया! तुब्मेहिं अब्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए, तते णं तं गयसुकुमालं कण्हे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाई चैव एवं वदासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा तहा जाव संजमित्तते, से गय० अणगारे जाते इरिया० जाव गुत्तबंभयारी,
तते से गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुब्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुतो आयाहिणपयाहिणं० वंदति नमंसति २ एवं वदासि - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइंय महापडिमं उवसंपजित्ता णं विहरेत्तते, अहासुहं देवाणु० !,
तते णं से गय९ अण० अरहता अरिट्ठ० अब्भणुनाए समाणे अरहं अरिट्ठनेमी बंदति नम॑सति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओ पडिनिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमिं पडिलेहेति २ इसिंपब्भारगएणं काएणं जाव दोवि पाए साहड्ड एगराई महापडिमं उवसंपत्रित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वनीग्गते समिहातो य दब्भेय कुसे य पत्तामोडं च गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अनगारं पासति २ तं वेरं सरति २ आसुरुते ५ एवं व०- एस णं भो ! से गयसूमाले कुमारे अप्पत्थिय जाव परिवज्जिते, जेणं मम धूयं सोमसिरीए भारियाए अत्तयं सोमंदारियं अदिट्ठदोसपइयं कालवत्तिणिं विप्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिज्जायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहणं करेति २ सरसं मट्टियं गेण्हति २ जेणेव गयसूमाले अणगारे तेणेव उवा० २ गयसूमालरस कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसूमालस्स अनगारस्स मत्थए पक्खियति २ भीए ५ तओ खिप्पामेव अवक्कम २ जामेव दिसं पाउब्भूतेο
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58