Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ ३२० अन्तकृद्दशाङ्ग सूत्रम् २/१...८७ पढमवग्गस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते ! वग्गस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं समणेणं भगवया महावीरेणं दोचस्स वग्गस्स अट्ठ अज्झयणा पन्नत्ता" इत्येवं द्वितीयवर्गलस्योपक्षेपो वाच्यः मू.(८) अक्खोभसागरे खलु समुद्दहिमवंत अचलनामे य। धरणे य पूरणेवि य अभिचंदे चेव अट्ठमते ॥ १. तस्त्रचाष्टावध्ययनाभिधानगाथा एवमध्येया-"अक्खोभ सागरे खलु समुद्द ३ हिमवंत ४ अचलनामे य ५ धरणे य ६ पूरणे य ७ अमिचंदे चेव अट्ठमए" मू. (९) जहा पढमो वग्गो तहा सव्वे अट्ठ अन्झयणा गुणरयणतयोकम्मं सोलस वासाई परियाओ सेत्तु मासियाए संलेहणाए सिद्धी। वर्गः--२-अध्ययनानि १....८ समाप्तम् वर्गः-२ समाप्तम् (वर्ग:-३) -:अध्ययनं-१:मू. (१०) जति तच्चस्स उक्खेवतो एवं खलु जंबू! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पनत्ता तं०-अनीयसे १ अनंतसेने २ अनिहय ३ विऊ ४ देवजसे ५ सत्तुसेणे ६ सारणे ७ गए ८ सुमुहे ९ दुम्मुहे १० कूवए ११ दारुए १२ अनादिट्टी १३।। जति णं भंते ! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते ! वग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अटे प०? एवंखलुजंबू! तेणं कालेणं २ भदिलपुरे नामं नगरे होत्था बनाओ, तस्सणं भदिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवने नाम उजाणे होत्था वन्नओ, जितसत्तु राया, तत्थ णं भदिलपुरे नयरे नागे नामंगाहावती होत्था अड्डे०, तस्स णं नागस्स गाहावतिस्स सुलसा नाम भारिया होत्था सूमाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अनीयजसे नाम कुमारे होत्था सूमाले जाव सुरूवे पंचधातिपरिक्खित्ते तं० खीरधाती जहा दढपइन्ने जाव गिरि० सुहं० परिवति, तते णं तं अनियसं कुमारं सातिरेगअहवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्या, तते णं तं अनियसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरि जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेति, ततेणं से नागे गाहावती अनीयसस्स कुमारस्स इमं एयारूवं पीतिदानं दलयति तं०-बत्तीसं हिरनकोडीओ जहा महब्बलस्स जाव उप्पिं पासा० फुट्ट विहरति, तेणं कालेणं २अरहा अरिढ़ जाव समोसढे सिरिवणे उज्जाने जहा जाव विहरति परिसा निग्गया, तते णं तस्स अनीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाइं चोइस पुव्वाइं अहि जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुङ्गे पव्वते मासियाए संलेहणाए जाव सिद्धे एवं खलु जंबू ! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमअ-झयणस्स अयमढे पन्नत्ते. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58