________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् / / पदं 15-1 ] [ 221 पोग्गला सुहुमा णं ते पोग्गला पराणत्ता, समणाउसो ! सव्वं लोगंपि य णं योगाहित्ता णं चिट्ठांति 1 / छउमत्थे णं भंते ! मणूसे तेसिं णिज्जरापोग्गलाणं किं प्राणत्तं वा नाणत्तं वा श्रीमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति ?, गोयमा ! णो इण? सम? 2 / से केण?णं भंते ! एवं वुच्चइ-छउमस्थे णं मणूसे तेसि णिजरापोग्गलाणं णो किंचि प्राणत्तं वा णाणत्तं वा योमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ ?, देवेवि य णं प्रथेगतिए जे णं तेसिं निजरापोग्गलाणं नो किंचि प्राणत्तं वा णाणत्तं वा योमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति, से तेण?णं गोयमा ! एवं वुच्चति-छउमत्थे णं मासे तेसिं णिजरापोग्गलाणं नो किचि ग्राणत्तं वा जाव जाणति पासति, एवं सुहुमा णं ते पोग्गला पराणत्ता, समणाउसो !, सव्वलोगपि य णं ते ओगाहित्ताणं चिट्ठति 3 / नेरझ्या णं भंते ! निजरापोग्गले किं जाणंति पासंति थाहारेंति उदाहु न याणंति न पासंति श्राहारेंति ?, गोयमा ! नेरइया णं ते णिजरापोग्गले न जाणंति न पासंति थाहारेंति, एवं जाव पंचिंदिय-तिरिक्खजोणियाणं 4 / मणूसा णं भंते ! निजरापोग्गले किं जाणंति पासंति थाहारेंति उदाहु न याणंति न पासंति थाहारेंति ?, गोयमा ! अत्यंगतिया जाणंति पासंति श्राहारेंति, अत्थेगतिया न याणंति न पासंति थाहारेंति 5 / से केणढे णं भंते ! एवं वुच्चति-प्रत्यंगतिया जाणंति पासंति थाहारेंति अत्थेगतिया न जाणंति न पासंति श्राहारेंति ?, गोयमा ! मणूसा दुविहा पराणत्ता, तंजहा-सरिणभूया य असरिणभूया य, तत्थ णं जे ते असरिणभूया ते णं न याणंति न पासंति थाहारेंति, तत्थ णं जे ते सरिणभूया ते दुविहा पन्नत्ता, तंजहा-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अणुवउत्ता ते णं न याणंति न पासंति श्राहारेंति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति अाहारेंति, से एएण?णं गोयमा ! एवं वुच्चइ–अत्थेगतिया