Book Title: Agam Sudha Sindhu Part 06
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 350 ] [ श्रीमदागमसुधासिन्धुः षष्ठो विभागः . // अथ कर्मवेदवेदाख्यं सप्तविंशतितमं पदम् // कति णं भंते ! कम्मपगडीयो पनत्तायो ?, गोयमा ! अट्ट, तंजहाणाणावरणिज्जं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं 1 / जीवे णं भंते ! णाणावरणिज्ज कम्मं वेदेमाणे कति कम्मपगडीतो वेदेति ?, गोयमा ! सत्तविहवेयए वा अविहवेयए वा, एवं मणुसेवि, अवसेसा एगत्तेणवि पुहुत्तेणवि णियमा अट्ठ कम्मपगडीतो वेदेति जाव वेमाणिया 2 / जीवा णं भंते ! णाणावरणिज्ज कम्मं वेदेमाणा कति कम्मपगडीतो वेदेति ?, गोयमा ! सव्वेवि ताव होजा अट्टविहवेदगा, अहवा अट्टविहवेदगा य सत्तविहवेदगे य अहवा अट्टविहवेदगा य सत्तविहवेदगा य एवं. मणूसावि, दरिसणावरणिज्जं अंतराइयं च एवं चेव भाणितव्वं 3 / वेदणिज्ज श्राउयनामगोत्तातिं वेदेमाणे कति कम्मपगडीयो वेएति ?, गोयमा ! जहा बंधगवेदगस्स वेयणिज्जं तहा भाणितवाणि 4 / जीवे णं भंते ! मोहणिज्ज वेदेमाणे कति कम्मपगडीतो वेदेति ?, गोयमा ! नियमा अट्ठ कम्मपगडीतो वेदेति, एवं नेरतिए जाव वेमाणिते, एवं पुहुत्तेणवि / / सूत्रं 302 / / पण्णवणाए भगवईए सत्तावीसइमं पयं समत्तं // . // इति सप्तविंशतितमं पदम् // 27 // ॥अथ आहाराख्ये अष्टाविंशतितमे पदे प्रथमोद्देशकः॥ सच्चित्ता 1 हारट्ठी 2 केवति 3 किं वावि 4 सव्वतो चेव 5 / कतिभागं 6 सव्वे 7 खलु परिणामे 8 चेव बोद्धव्वे // 1 // एगिदियसरी रादी लोमाहारो तहेव मणभक्खी / एतेसिं तु पदाणं विभावणा होति कातवा // 2 // नेरइया णं भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ?, गोयमा ! नो सचित्ताहारा अचित्ताहारा नो मीसाहारा, एवं असुरकुमारा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/46da827d6c3e6d81de1d9b4d73da6864181dcf1b654f852f054c251d1c9ec2f3.jpg)
Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408