Book Title: Agam Sudha Sindhu Part 06
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 406
________________ श्रीमत्रज्ञापनोपाङ्ग-सूत्रम् :: पदं 36 ) [ 363 नो सच्चामोसमाजोगं जुजति असच्चामोसमणजोगं जुजति 2 / वतिजोगं जुजमाणे किं सच्चवइजोगं जुजति मोसवइजोगं जुजति सच्चामोसवइजोगं असचामोसवइजोगं जुजति ?, गोयमा ! सचवतिजोगं जुजति नो मोसवइजोगं जुजति नो सच्चामोसवतिजोगं जुजति असचामोसवइजोगपि जुजति, कायजोगं जुजमाणे श्रागच्छेज वा गच्छेज वा चिट्ठज वा निसीएज वा तुयट्टज वा उल्लंघेज वा पलंघेज वा पडिहारियं पीढफलग-सेजासंथारगं पञ्चप्पिणेजा 3 // सूत्रं 348 // से णं भंते ! तहा सजोगी सिज्झति जाव अंतं करेति ?, गोयमा ! नो इण? सम8, से णं पुन्वमेव सरिणस्स पंचिंदियपजत्तयस्स जहराणजोगिस्स हेट्ठा असंखेजगुणपरिहीणं पढमं मणजोगं निरंभति, ततो अणंतरं बेइंदियपजत्तगस्स जहराणजोगिस्स हेट्ठा असंखिजगुणपरिहीणं दोच्चं वतिजोगं निरु भति, ततो अणंतरं च णं सुहुमस्स पणगजीवस्स अपजत्तयस्स जहराणजोगिस्स हेट्टा असंखेज-गुणपरिहीणं तचं कायजोगं निरंभति, से णं एतेण उवाएणं-पढमं मणजोगं निरंभति मणजोगं निरुभित्ता वतिजोगं निरुभति वयजोगं निरु भित्ता कायजोगं निरंभइ कायजोगं निरुभित्ता जोगनिरोहं करेति जोगनिरोहं करेत्ता अजोगतं पाउणति अजोगयं पाउणित्ता ईसिं हस्सपंचक्खरुचारणद्धाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजइ, पुव्वरइयगुणसेदीयं च णं कम्म, तीसे सेलेसिमद्धाए असंखेजाहिं गुणसेढीहिं असंखेज्जे कम्मखंधे खवयति खवइत्ता वेदणिजाउणामगोत्ते इच्चेत्ते चत्तारि कम्मसे जुगवं खवेति, जुगवं खवेत्ता ओरालिय-तेयाकम्मगाई सव्वाहिं विप्पजहराणाहिं विप्पजहति, विप्पजहिता उज्जुसेढीपडिवराणो अफुसमाणगतीए एगसमएणं अविग्गहेणं उड्ड गंता सागारोवउत्ते सिज्मइ बुज्झइ तत्थसिद्धो भवति, ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता णिट्टियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति 1 / से केणटेणं भंते '

Loading...

Page Navigation
1 ... 404 405 406 407 408