Book Title: Agam Sudha Sindhu Part 06
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 404
________________ श्रीमत्प्रज्ञापनीपाङ्ग-सूत्रम् : पदं 36 ) [ 361 सहस्सं पायामविक्खंभेणं तिरिण जोयण-सयसहस्साई सोलस सहस्साई दोगिण सत्तावीसे जोयणसते तिगिण य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई श्रद्धंगुलं च किंचिविसेसाहिते परिक्खेवेणं पन्नत्ते, देवे णं महिड्डीते जाव महासोक्खे एगं महं सविलेवणं गंधसमुग्गतं गहाय तं श्रवदालेति तं महं एगं सविलेवणं गंधसमुग्गतं श्रवदालइत्ता इणामेव कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेजा 3 / से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडें ?, हंता ! फुडे, छउमत्थे णं गोयमा ! मणूसे तेसिं घाणपुग्गलाणं किंचि वराणेणं वगणं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ?, भगवं ! नो इण? सम?, से एएण?णं गोयमा ! एवं वुच्चइ-छउमत्थे ण मणूस तेसिं निजरापोग्गलाणं नो किंचि वराणेणं वसणं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति, सुहुमा णं ते पोग्गला पन्नत्ता, समणाउसो !, सव्वलोगंपिय णं फुसित्ताणं चिट्ठांति 4 ॥सूत्रं 344 // क्रम्हा णं भंते ! केवली समुग्घायं गच्छति ?, गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेदिया अणिजिराणा भवंति, तंजहा-वेदणिज्जे श्राउए नामे गोए, सव्वबहुप्पएसे से वेदणिज्जे कम्मे हवति सव्वत्थोवे श्राउए कम्मे हवइ, विसमं समं करेति बंधणेहिं ठितीहि य, विसमसमीकरणयाए वंधणेहिं ठितीहि य एवं खलु केवली समोहणति, एवं खलु समुग्घायं गच्छति 1 / सब्वेवि णं भंते ! केवली समोहणंति सव्वेवि णं भंते ! केवली समुग्घातं गच्छंति ?, गोयमा ! णो इण? समढे 2 / “जस्साउएण तुल्लाति, बंधणेहिं ठितीहि य / भवोवग्गहकम्माई, समुघातं से ण गच्छति // 1 // अगंतूणं समुग्घातं, अणंता केवली जिणा / जरमरणविप्पमुक्का, सिद्धिं वरगतिं गता // 2 // सूत्रं 345 // कतिसमतिए णं भंते ! भाउजी(ग्राउजिया श्रावजिया, श्राउस्सय)करणे पन्नत्ते ?, गोयमा! असंखेजसमतिए अंतोमुहुत्तिए

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408