Book Title: Agam Sudha Sindhu Part 06
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

Previous | Next

Page 355
________________ 342 ] [ श्रीमदागमसुधासिन्धुः : षष्ठो विभागः एवं देवगतिनामाए, नवरं जहरणेणं सागरोवम-सहस्सस्स एगं सत्तभागं पलियोवमस्तासंखेजइभागेणं ऊणं उक्कोसेणं तं चेव पडिपुराणं 14 / वेउ. वियसरीरनामाए पुच्छा, गोयमा ! जहराणेणं सागरोवमसहस्सस्स दो सत्तभागे पलितोवमस्सासंखेजतिभागेण ऊणे उक्कोसेणं दो पडिपुराणे बंधंति 15 / सम्मत्तसम्मामिच्छत्त-श्राहारग-सरीरनामाते तित्थगरनामाए य गा किंचि बंधति, अवसिट्ठ जहा वेइंदियाणं, णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह भाणितब्बा, सव्वेसिं पाणुपुबीए जाव अंतराइयस्स 16 / सराणी णं भंते ! जीवा पंचिंदिया णाणावरणिजस्स कम्मस्स किं बंधति ?, गोयमा ! जहराणेणं अंतोमुहत्तं उकोणेणं तीसं सागरोवमकोडाकोडीयो तिरिण य वाससहस्साई अवाहा 17 / सराणी णं भंते ! पंचिंदिया णिहापंचगस्स किं बंधंति ?, गोयमा ! जहराणेणं अंतोमुहुत्तं सागरोवम-कोडाकोडीयो उक्कोसेणं तीसं सागरोवमकोडाकोडीयो तिरिण य वाससहस्साई अबाहा 18 / दसणचउक्कस्स जहा णाणावरणिजस्स, सायावेदणिजस्स जहा श्रोहिया ठिती भणिता तहेव भाणितबा, ईरियावहियबंधयं पडुच्च संपराइयबंधयं च, असायावेयणिजस्स जहा णिहापंचगस्स, सम्मत्तवेदणिजस्स सम्मामिच्छत्त-वेदणिजस्स य जा श्रोहिया ठिती भणिता तं बंधंति 11 / मिच्छावेदणिजस्स जहराणेणं घेतोसागरोवमकोडा. कोडीयो उकोसेणं सत्तरं सागरोवम-कोडाकोडीयो, सत्तरि य वाससहस्साई अबाहा 20 / कसायबारसगस्स जहराणेणं एवं चेव उक्कोसेगणं चत्तालीसं सागरोवमकोडाकोडीश्रो, चत्तालीस य वाससयाति अबाहा 21 / कोहमाण-मायालोभ-संजलणाए य दो मासा मासो अद्धमासो अंतोमुहुत्तो, एवं जहन्नगं, उक्कोसगं पुण जहा कसायबारसगस्स 22 / चउराहवि अाउयाणं जा श्रोहिया ठिती भणिता तं बंधति, श्राहारगसरीरस्स तित्थगरनामाए य जहराणेणं अंतोसागरोवम-कोडाकोडीतो उक्कोसेणं अंतोसागरोवम-कोडा.

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408