________________ 342 ] [ श्रीमदागमसुधासिन्धुः : षष्ठो विभागः एवं देवगतिनामाए, नवरं जहरणेणं सागरोवम-सहस्सस्स एगं सत्तभागं पलियोवमस्तासंखेजइभागेणं ऊणं उक्कोसेणं तं चेव पडिपुराणं 14 / वेउ. वियसरीरनामाए पुच्छा, गोयमा ! जहराणेणं सागरोवमसहस्सस्स दो सत्तभागे पलितोवमस्सासंखेजतिभागेण ऊणे उक्कोसेणं दो पडिपुराणे बंधंति 15 / सम्मत्तसम्मामिच्छत्त-श्राहारग-सरीरनामाते तित्थगरनामाए य गा किंचि बंधति, अवसिट्ठ जहा वेइंदियाणं, णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह भाणितब्बा, सव्वेसिं पाणुपुबीए जाव अंतराइयस्स 16 / सराणी णं भंते ! जीवा पंचिंदिया णाणावरणिजस्स कम्मस्स किं बंधति ?, गोयमा ! जहराणेणं अंतोमुहत्तं उकोणेणं तीसं सागरोवमकोडाकोडीयो तिरिण य वाससहस्साई अवाहा 17 / सराणी णं भंते ! पंचिंदिया णिहापंचगस्स किं बंधंति ?, गोयमा ! जहराणेणं अंतोमुहुत्तं सागरोवम-कोडाकोडीयो उक्कोसेणं तीसं सागरोवमकोडाकोडीयो तिरिण य वाससहस्साई अबाहा 18 / दसणचउक्कस्स जहा णाणावरणिजस्स, सायावेदणिजस्स जहा श्रोहिया ठिती भणिता तहेव भाणितबा, ईरियावहियबंधयं पडुच्च संपराइयबंधयं च, असायावेयणिजस्स जहा णिहापंचगस्स, सम्मत्तवेदणिजस्स सम्मामिच्छत्त-वेदणिजस्स य जा श्रोहिया ठिती भणिता तं बंधंति 11 / मिच्छावेदणिजस्स जहराणेणं घेतोसागरोवमकोडा. कोडीयो उकोसेणं सत्तरं सागरोवम-कोडाकोडीयो, सत्तरि य वाससहस्साई अबाहा 20 / कसायबारसगस्स जहराणेणं एवं चेव उक्कोसेगणं चत्तालीसं सागरोवमकोडाकोडीश्रो, चत्तालीस य वाससयाति अबाहा 21 / कोहमाण-मायालोभ-संजलणाए य दो मासा मासो अद्धमासो अंतोमुहुत्तो, एवं जहन्नगं, उक्कोसगं पुण जहा कसायबारसगस्स 22 / चउराहवि अाउयाणं जा श्रोहिया ठिती भणिता तं बंधति, श्राहारगसरीरस्स तित्थगरनामाए य जहराणेणं अंतोसागरोवम-कोडाकोडीतो उक्कोसेणं अंतोसागरोवम-कोडा.