Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan
View full book text
________________
arMahavir Jaindaadana Kendra
a Shri Kailashsagarsuri Gyerandir
चैव जीविताओ ववरोविज्जसि, तं गच्छ णं तुम देवाणु०! इमं सालतियं एगंतमणावाए अच्चिते थंडिले परिढुवेहि त्ता अन्न फासुय एसणिजं अस० पडिगाहेता आहारं आहारेहि, तते णं से धमई अणगारे धमधोसेणं थेरेणं एवं वुत्ते समाणे धमघोसस्स थेरस्स अंतियाओ पडिनिक्खमति त्ता सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति त्ता ततो सालइयातो एगं बिंदुगं गहे त्ता थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकडुयस्स बहु० नेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा य णं पिपीलिया आहारेति सा तहा अकाले चेव जीवितातो ववरोविजति, तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारुवे अब्भतिथए० जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तंभि अणेगातिं पिपीलिकासहस्साई ववरोविजंति तं जति णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तते णं बहूणं पाणाणं० वहकणं भविस्सति तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिज्जाउत्तिकटु एवं संपेहेति त्ता मुहपोत्तियं पडिलेहेति त्ता ससीसोवरियं कायं पमज्जेति त्ता तं सालइयं तितकडुयं बहु० नेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सव्वं सरीरकोटुंसि पक्विवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेण परिणममाणंसि सरीरगंसि वेयणा पाउब्भूता उज्जाला जाव दुरहियासा, तते णं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकटु आयरभंडगं एगंते ठवेइ त्ता थंडिल्लं पडिलेहेति त्ता दब्भसंथारगं संथारेइ त्ता दब्भसंथारगं दुरुहति त्ता पुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं० एवं व०- नमोऽत्थु णं अहंताणं जावं ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279