Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir | भुजो २ एवंकरणयाए तिकट्ठ पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देविं साहित्थं उवणेति, तते णं से कण्हे वासुदेवे|| पउमणाभं एवं व०-हंभो एउमणाभा! अपत्थ्यिपत्थिया० किण्णं तु ण जाणसि मम भगिणिं दोवती देवी इह हव्वमाणमाणे? तं एवमवि गए णत्थि ते ममाहिंतो इयाणिं भयभत्थितिकट्ट पउमणाभं पडिविसजेति, दोवतिं गिण्हति त्ता रहं दुरुहेति त्ता जेणेव पंच पंडवा तेणेव उवा० त्ता पंचण्हं पंडवाणं दोवतिं देविं साहत्थिं उवणेति, तते णं से कण्हे पंचहिं पंडवेहिं सद्धिं अप्पच्छढे छहिं रहेहि लवणसमुहं मझमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए। १३० तेणं कालेणं० धायतिसंडे दीवे पुरच्छिमद्धे भरहे वासे चंपाणामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कपिले णामं वासुदेवे राया होत्था, महया हिमवंत० वण्णओ, तेणं कालेणं० मुणिसुव्वए अहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेव धम्म सुति, तते णं से कपिले वासुदेवे मुणिसुव्वयस्स अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसहं सुणेति, तते णं तस्स कविलस्स वासुदेवस्स इमेयारुवे अब्भत्थिए० समुप्पजित्था किं मण्णे थायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे? जस्सणं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, मुणिसुव्वए अहा कविलं वासुदेवं एवं व० से णूणं ते कविला वासुदेवा! मम अंतिए धम्म णिसामेमाणस्स संखसह आकण्णिता इमेयारुवे अब्भत्थिए० किं मन्ने जाव वियंभइ, से णूणं कविला वासुदेवा! अयमढे समढे?, हंता! अस्थि, नो खलु कविला! एवं भूयं वा० जन्नं एगे खेत्ते एगे जुगे एगेसमए दुवेअरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उपजिंसु उपजिति ॥श्रीज्ञाताधर्मकथाङ्गम् ॥ | पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279