Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shn Kailashsagarsun Gyanmandir अकामते अवससवसे कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसकालढिइयंसि नश्यसि नेरइयत्ताए उववण्णे, एवामेव समणासो! जाव पव्वतिए सभाणे पुणरवि माणुस्सए कामभोगे आसाएइ जाव अणुपरियट्टिस्सति जहा व से कंडरीए राया।१५१।तते णं से पोंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवा० ता थेरे भगवंतो वंदति नभंसत्ति त्ता थेराणं अंतिए दोच्चंपि चाउज्जामं धम्म पडिवजति, छट्ठखमणपारणगंसि पढमाए पोरिसीए सझायं करेति त्ता जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति त्ता अहापजत्तमितिकट्ठ पडिणियत्तति, जेणेव थे। भगवंतो तेणेव उवा० त्ता भत्तपाणं पडिदंसेति त्ता थेरेहिं भगवंतेहिं अब्भणुनाए समाणे अमुच्छिते० बिलमिव पण्णगभूएणं अपाणेणं तं फासुएसणिज्ज असण० सरीरकोढगंसि पक्खिवति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालइक्वंतं असं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्नावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्भं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवईतीए विहरति, तते णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं ३० -णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुब्बिंपिणं मए थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाए जाव मिच्छादसणसल्ले णं पच्चक्खाए जाव आलोइयपडिकंते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने, ततो अणंतरं उव्वट्टित्ता महाविदेहे वासे सिन्झिहिति जाव सव्वदुक्खाणमंतं काहिति, एवामेव समणाउसो! जाव पव्वतिए 10 श्रीजाताधर्मकथाङ्गम् ॥ | पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279