Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir || पुढवीसिलावट्टे ओहयमणसंकध्ये जाव झियायति, तते गं पोंडरीए अभ्मधाईए एयमहं सोच्चा णिसम्म तहेव संभंते समाणे उडाए उद्वेति । त्ता अंतेर परियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो० एवं व०- धण्णे सि णं तुमं देवा० ! जाव पव्वतिए, अहण्णं अधमणे जाव पव्वइत्तए, तं धन्नेसि णं तुमं देवा ! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वृत्ते समाणे तुसिणीए संचिदुति दोच्चंपि तच्छंपि जाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व अट्ठो भंते! भोगेहिं ?, हंता अट्ठो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ त्ता एवं व० - खिप्पामेव भो देवा०! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति । १४९ । तते णं पुंडरीए० सयमेव पंचमुट्ठियं लोयं करेति त्ता सयमेव चाउज्जामं धम्मं पडिवज्जति ता कंडरीयस्स संतियं | आयार भंडयं गेण्हति त्ता इमं एयारुवं अभिग्गहं अभिगिण्हइ कम्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउज्जामं धम्मं उवसंपज्जित्ताणं ततो पच्छा आहारं आहरितएत्तिकट्टु, इमं च एयारुवं अभिग्गहं अभिगिण्हेत्ताणं पोंडरीगिणीए पडिनिक्खमति ता पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए । १५० । तते णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणम्पसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुव्वरत्तावर त्तकालसमयंसि सरीरंसि वेयणा पाउब्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तज्जर परिगयसरीरे दाहवक्तीए यावि विहरति, तते णं से कंडरीए राया रज्जे य रखे य अंतेउरे य जाव अज्झोववन्ने अट्टदुहट्टवसट्टे पू. सागरजी म. संशोधित ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ २५१ www.kobatirth.org For Private And Personal

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279