Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| गमतीते जाव अवहिएत्तिकट्टु ततो ओहयमणसंकष्पे जाव झियामि, तते णं कण्णाधार० तस्स णिज्जामयस्स अंतिए एयमहं सोच्चा | णिसम्म भीया० ण्हाया कयबलिकम्मा करयल० बहूणं इंदाइ व खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति, तते णं से णिजामए ततो मुहुत्तंतरस्स लद्धमतीते• अमूढदिसाभाए जाए यावि होत्था, तते गं से बहवे कुच्छिधारा य० एवं व० -एवं खलु अहं देवा० ! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवा०! कालियदीवंतेण संवूढा, एस णं कालियदीवे आलोक्कति, तते णं ते कुच्छिधारा य० तस्स णिज्जामगस्स अंतिए सोच्चा हट्टतुट्ठा पयक्खिणाणुकुलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति ता पोयवहणं लंबेति ता एगट्टियाहिं कालियेदीवं उत्तरंति, वेत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासंति, किं ते? हरिरेणुसोणिसुत्तगा आईण० वेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंधं अग्घायंति त्ता भीया तत्था उव्विग्गा उव्विग्गमणा ततो अणेगाई जोइणातिं उब्भमंति, ते णं तत्थ पउरगोयरा परतणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरति, तए णं संजुत्तानावावाणियगा अण्णमण्णं एवं व०- किण्हें अम्हे देवा० ! आसेहिं ?, इमे य णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हे हिरण्णस्स य सुवण्णस्स य रणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकट्टु अन्नमन्नस्स एयमहं पडिसुर्णेति त्ता हिरण्णस्स य सुवण्णस्स य रयणस्य य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स य पोयवहणं | भरेंति ता पयक्खिणाणकूलेणं वाएणं जेणेव गंभीरपोयवहणपट्टणे तेणेव 30 ता पोयवहणं लंबेति ता सगडीसागडं सज्जेति ता तं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
२३३
For Private And Personal

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279