Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shn Kailashsagarsun Gyanmandir रेमाणा णो चेवणं उदगं आसादेमो, ततो णं उदगं अणासाएमााणो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भे ममं देवा०|| जीवियाओ ववरोवेह मंसं व सोणियं व आहारेह त्ता तेणं आहारेणं अवहिट्ठा समाणा ततो पच्छ। इमं आगामियं अडविं णित्थरिहिह | रायगिहं च संपाविहिह मित्तणाइय० अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागीभविस्सह, तते णं से जेट्टपुत्ते धणेणं एवं वुत्ते समाणेधण्णं सत्थवाहं एवं व०-तुब्णं ताओ! अम्हं पिया गुरूजणया देवयभूया ठावका पतिद्वावका संरक्खा संगोवा तं कहणणं अम्हे तातो! तुब्भे जीवियाओ ववरोवेभो तुब्णं मंसं च सोणियं च आहारमो? तं तुम्भे णं तातो! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सव्वं भणइ जाव अत्थस्स जाव पुण्णस्स आभागीभविस्सह, तते णं धण्णं सत्थ० दोच्चे पुत्ते एवं व० -माणं ताओ! अम्हे जेटुं भायरं गुरुं देवयं जीवियाओ ववरोवेभो तुब् णं ताओ! मम जीवियाओ ववरोवेह जाव आभागीभविस्सह, एवं जावं पंचमे पुत्ते, तते णं से धण्णे सत्थवाहे पंच पुत्ताणं हियइच्छिय् जाणित्ता ते पंच पुत्ते एवं ३०- माणं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेभो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविष्यजढे त् सेयं खलु पुत्ता! अम्हं सुंसुभाए दारियाए मंसंच सोणियं च आहारेत्तए, ततेणं अम्हे तेणं आहारेणं अवत्थद्धा सभाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा एयभटुं पडिसुणेति, तते णं धण्णे सत्थ० पंचहिं पुत्तेहिं सद्धिं अरणिं करेति त्ता सरगंच करेनि त्ता सरएणं अरणिं महेति त्ता अग्गिं पाडेति त्ता अग्गिं संधुक्खेति त्ता दारुयातिं परिक्खेवेति त्ता अग्गिं पज्जालेति त्ता || श्रीज्ञाताधर्मकथाङ्गम् ॥ |२४६ | पू. सागरजी म. संशोधित || For Private And Personal

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279