Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|| समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस णायझ्यणस्स अयमढे पन्नत्तेत्तिबेमि। १४९॥ इति आसज्झयणं १७॥
__जतिणं भते! समणेणं० सत्तरसमस्स० अयमद्वे पण्णत्ते अट्ठारसमस के अद्वे ५०?. एवं खलुंजंबू! तेणं कालेणं० रायगिहे | णामं नयरे होत्था वण्णओ, तत्थ्णंधण्णे सत्थवाहे भद्दा भारिया, तस्सणंधण्णस्स सत्थवाहस्सपुत्ता भए अत्तया पंच सत्थवाहदारगा होत्या तं० -धणे धणपाले थणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स धूया भद्दाए अत्त्या पंचण्हं पुत्ताणं अणुमागजातीया सुंसुमा णामं दारिया होत्था सूमालपाणिपाया०, तस्स णं धण्णस्स सत्थवाहस्स चिलाए नाम दासचेडे होत्था अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था, तते णं से दायचेडे सुंसुभाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुभं दारियं कडीए गिण्हति त्ता बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, ततेणं से चिलाए दासचेडे तेसिं बहूण दारियाणय० अपेगतियाणं खलए अवहरति, एवं वट्टए आडोलियातो तेंदुसए पोत्तुल्लए साडोल्लए, अपेगतियाणं आभरणमल्लालंकारं अवहरति अपेगतिया आउस्सति एवं अवहसइ निच्छोडेति निब्भच्छेति तजेति अमे० तालेति, तते णं ते बहवे दारगा य० रोयमाणा य० साणं २ अम्मापिऊणं णिवेदेति, तते णं तेसिं बहूणं दारगाण य० अम्मापियरो जेणेव धण्णे सत्थवाहे तेणेव उवा० घण्णं सत्थवाहं बहूहिं खेज्जणाहि य रूटणाहि य उवलंभणाहि य खेजमाणा य रुटमाणा य उवलंभमाणा यधण्णस्स एयभटुं णिवेदेति, तते णं धणे सत्थवाहे चिलायंदासचेडं एयमटुं भुज्जो २ णिवारेति णो चेव श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279