Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.totaim.org
Acharya Shri Kalashsagarri Gyanmandir
|| पायपीढं अक्कमित्ता कुंतागणं लेहं पणामेहि तिवलियं भिउडि णिडाले साहटु आसुरुत्ते रुट्टे कुद्धे कुविए चंडिक्किए एवं ३० - हंभो| पउमणाहा! अपत्थियपत्थिया दुरंततलक्खणा हीणपुनचाउद्दसा सिरीहिरिधीपरिवज्जिया अज्ज ॥ भवसि, किन्न तु ण याणासि कण्हस्सवासुदेवस्स भगिणिं दोवतिं देविं इहं हव्वं आणभाणे? तं एयमविगए पच्चप्पिणाहि णं तुमं दोवतिं देविं कण्हस्स वासुदेवस्स अहवणं जुद्धसज्जे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पच्छढे दोवती देवीए कूवं हव्वभागए, तते णं से दारूए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुढे जाव पडिसुणेइ त्ता अमरकंकारायहाणिं अणुपविसति त्ता जेणेव पउमनाहे तेणेव उवा० त्ता करयल जाव वद्धावेता एवं ३० एसणं सामी! मम विणयपडिवत्ती, इमा अन्ना मम सामिस्स समुहाणत्तित्तिक? आसुरुते वामपाएणं पायपीढं अणुक्कमति त्ता कोतगणं लेहं पणामति त्ता जाव कूवं हव्वमागए, तते णं से एउमणाभे दारुणेणं सारहिणा एवं वुत्ते समाणे आसुरूत्ते तिवलिं भिउडिं निडाले साहटु एवं व० -णो अप्पिणामि णं अहं देवा०! कण्हस्स वासुदेवस्स दोवति, एसणं अहं सयमेव जुझसजो णिगच्छामित्तिकटु दारुयं सारहिं एवं व०- केवलं भो! रायसत्थेसु दुये अवझेत्तिकटु असक्कारिय असम्माणिय अवदारेणं णिच्छुभावेति, तते णं से दारुए सारही एउमणाभेणं असक्कारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव ३० त्ता करयल० कण्हं जाव एवं व० - एवं खलु अहं सामी! तुब्भं वयणेणं जाव णिच्छुभावेति, तते णं से पउमणा बलवाउयं सद्दावेति त्ता एवं व० - खिय्यामेव भो देवाणु०! आभिसेकं हथियणं पडिकप्पेह, तयाणंतरं चणं छेयायरियउवदेसमइविकप्पणाविगप्पेहिं जाव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधिन
For Private And Personal

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279