Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan

View full book text
Previous | Next

Page 218
________________ क्किारसमुदएणं अपेगइया हयगया जाव पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति करयल जावं कण्हं वासुदेव|| जएणं विजएणं बद्धावेंति, तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेति त्ता एवं० -खिय्यामेव भो! देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिक्थ्येह हयगय जाव पच्चप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मज्जणधरे तेणेव उवाग० समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूऽसन्निभं गयवरं नरवई दुरुढे, तते णं से कण्हे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामुक्खेहिं अणेगाहिं गाणियासाहस्सीहिं सद्धिं संपरिवुडे सन्निड्डीए जावखेणं पारवइनयरिमझमझेणं निग्गच्छइत्ता सुरद्वाजणयसस्स मझमझेणं जेणेव देसप्यंते तेणेव उवागच्छइ त्ता पंचालजणवयस्स मझमझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए, तए णं से दुवए राया दोच्चं दूयं सहावेइ त्ता एवं ३० -गच्छ। णं तु देवाणुप्पिया! हस्थिणारं नगरं तत्थ णं तुमं पंडुरायं सपुत्त्यं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं आसत्थामं करयल जाव कट्ट तहेव सभोसरह, तए णं से दू५० एवं ३० -जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए, एएणेव कमेणं तच्चं दूयं चंपानयरिं, तत्थ णं तु कण्हं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह, चउत्थं दूयं सुत्तिमई नयरि, तत्थ णं तुमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुडं करयल तहेव जाव समोसरह, पंचमगं दूयं हत्थसीसनया,तत्थ णं तुमं दमदंतं रायं करयल तहेव जावसमोसरह, छटुंदूयं महरं नयरि, तत्थ्णं तुमंधरायंकरयल जाव समोसरह, सत्तमं दूयं रायगिह नगरं, तत्थ्णं तुम ॥श्रीजाताधर्मकथाङ्गम् ॥ | पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279