Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Ashane Shri Kailashsagarsun Gymandir
एयभटुं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयभटुं सोच्चा निसम्म आसुरुते जेणेव जिणदत्तसत्थवाहगिहे तेणेव उवा० त्ता जिणदत्तं एवं व० -किण्ण देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरुवं वा कुलसरिसं वा जन सागरदारए सुभालियं दारियं अदिट्ठदोसं पइवयं० विष्पजहाय इहभागओ, बहूहि खिज्जणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदत्ते सागरदत्तस्स एयभटुं सोच्चा जेणेव सागरए दारए तेणेव उवा० ता सागरयं दास्यं एवं व०-दुहुणं पुत्ता! तुमे क्यं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणं गच्छह णं तुमं पुत्ता! एवमवि गते सागरदत्तस्स गिह, तते णं से सागरए जिणदत्तं एवं व० -अवियातिं अहं ताओ! गिरिपडणं वा तरुपडणं वा मेरुपडणं वा जलप्पवेसंवा विसभक्खणं वा वेहाणसंवा सत्थोवाडणं वा गिद्धापिटुं वा पव्वज वा विदेसगमणं वा अब्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरस्स एयमढे निसामेति त्ता लजिए विलीए विड्डे जिणदत्तस्स गिहातो पडिनिक्खमइ जेणेव सए गिहे तेणेव उवा० त्ता सुकुमालियंदारियं सहावेइ त्ता अंके निवेसेइ त्ता एवं व० - किण्णं तव पुत्ता! सागरएणं दारएणं मुक्का?, अहं गं तुमं तस्स दाहामि जस्स णं तुम इट्टा जाव मणामा भविस्ससित्ति सूमालियंदारियं ताहिं इटाहिं वग्गूहि समासासेइ त्ता पडिविसज्जेइ, तए णं से सागरदत्ते सत्थ० अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति, तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडगमल्लगघडगहत्थगयं मच्छियासहस्सेहिं जाव अन्निजमाणभन्गं, तते णं से सागरदत्ते कोडंबियपुरिसे सद्दावेति त्ता एवं व० -तुब्भे णं देवा०! एयं दमगपुरिसं ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279