Book Title: Agam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२३
जदि सन्नि० किं सखंज्जे०, असंखेज्ज० ? गोयमा ! संखेज्जवासाउय०, असंखेज्जवासाठय० । असंखेज्जवासाग्र्यसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जोतिसिएसु उववज्जितए से णं भंते! केवति०? गोयमा ! जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेणं पलिओवमवाससयसहस्सट्ठितीएसु उवव० । अवसेसं जहा असुरकुमारुद्देसए, नवरं ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं अणुबंधो वि। सेसं तहेव, नवरं कालाएसेणं जहन्नेणं दो अट्ठभागपलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाई; एवतियं ।
सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु । एस चेव वत्तव्वया, नवरं कालाएसं जाणेज्जा ।
सो चेव उक्कोसकालट्ठितीएस उववण्णो, एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं, उक्कोसेणं तिन्नि पलिओवमानं । एवं अणुबंधो वि। कालासेणं जहन्नेणं दो पलिओ माई दोहिं वाससयसहस्सेहिं अब्भहियाई, उक्कोसेणं चत्तारि पलिओवमाइं वाससय- सहस्स मब्भहियाइं।
सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु उवव ।
ते णं भंते! जीवा एग0? एस चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगाइं अट्ठारस धणुसयाइं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेण वि अट्ठभागपलिओवमं । एवं अणुबंधो वि। सेसं तहेव । कालाएसेणं जहन्नेणं दो अट्ठभागपलिओवमाइं, उक्कोसेण वि दो अट्ठभागपलि ओवमाई, एवतियं । जहन्नकालट्ठितीयस्स एस चेव एक्को गमगो ।
सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, सा चेव ओहिया वत्तव्वया, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं । एवं अणुबंधो वि। सेसं तं चेव । एवं पच्छिमा तिण्णि गमगा नेयव्वा, नवरं ठितिं संवेह च जाणेज्जा । एते सत्त गमगा ।
जइ संखेज्जवासाठयसन्निपंचेंद्रिय ० संखेज्जवासाठयाणं जहेव असुरकुमारेसु उववज्जमाणाणं
तहेव नववि गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं ।
जदि मणुस्सेहिंतो उववज्जंति० ? भेदो तहेव जाव
असंखेज्जवासाठयसन्निमणुस्से णं भंते! जे भविए जोतिसिएस उववज्जित्तए से णं भंते! 0? एवं जहा असंखेज्जवासाठयसन्निपंचेंदियस्स जोतिसिएस चेव उववज्जमाणस्स सत्त गमगा तहेव मणुस्साण वि, नवरं ओगाहणाविसेसो-पढमेसु तिसु गमएस ओगाहणा जहन्नेणं सातिरेगाइं नव धणुसयाई, उक्कोसेणं तिन्नि गाउयाइं । मज्झिमगमए जहन्नेणं सातिरेगाइं नव धणुसयाई, उक्कोसेण वि सातिरेगाइं नव धणुसयाइं । पच्छिमेसु तिसु गमएसु जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाइं । सेसं तहेव निरवसेसं जाव संवेहो ति ।
जदि संखेज्जवासाठयसन्निमणुस्से० संखेज्जवासाठयाणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं ।
सेवं भंते! सेवं भंते! ति० ।
[दीपरत्नसागर संशोधितः ]
*चवीस मे सते तेवीसमो उहेसो समतो
[447]
[५-भगवई
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d6317a738c3271bcd4f1973bd402aa31482c268ee9822f8af0a03f76eadbb143.jpg)
Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565