Book Title: Agam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
सतं-३५, वग्गो- ,सत्तंसत्तं-१, उद्देसो-१
दावरजुम्मदावरजुम्मे ११, दावरजुम्मकलियोगे १२, कलिओगकडजुम्मे १३, कलियोगतेओये १४, कलियोगदावरजुम्मे १५, कलियोगकलिओगे १६ ।
से केणठेणं भंते! एवं वच्चइ--सोलस महाजुम्मा पन्नता, तं जहा--कडजुम्मकडजुम्मे जाव कलियोगकलियोगे? गोयमा! जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चठपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मकडजुम्मे १। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मतेयोए २। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मदावरजुम्मे ३। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मकलियोगे ४। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चठपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोगा, से तं तेयोगकडजुम्मे ५। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया से तं तेयोयतेयोगे ६। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोगा, से तं तेओयदावरजुम्मे ७। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया, से तं तेयोयकलियोए ८| जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मकडजुम्मे ९। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मतेयोए १0। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मदावरजुम्मे ११। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्मकलियोए १२। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगकडजुम्मे १३। जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोया, से तं कलियोयतेयोए १४। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगदावरजुम्मे १५। जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोयकलियोए १६। सेतेणठेणं जाव कलियोगकलियोगे।
[१०४५]कडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जति? किं नेरइय0 जहा उप्पलुद्देसए तहा उववातो।
ते णं भंते! जीवा एगसमएणं केवतिया उववज्जति? गोयमा! सोलस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति।
ते णं भंते! जीवा समए समए0 पुच्छा। गोयमा! ते णं अणंता समए समए अवहीरमाणा अवहीरमाणा अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिया।
उच्चत्तं जहा उप्पलुद्देसए।
ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? गोयमा! बंधगा, नो अबंधगा।
[दीपरत्नसागर संशोधितः]
[538]
[५-भगवई
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6080674b8bbf9f4e45261c4bedcfac9bdeb365427fd09c34c7ffb215034dedcb.jpg)
Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565