Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 228
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुसंपग्गहियाओ अहेपन्नगद्धरूवाओ पन्नगद्धसंगणसंठियाओ पासादीयाओ जाव पडिरूवाओ, नए णं ते वाणिया हट्टतुट्ट० अन्नमन्नं सद्दावेंति ता एवं वयासी एवं खलु देवा० ! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिए किण्हे किण्होभासे, इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए इमस्स णं वम्मीयस्स चत्तारि वष्णुओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुपिया ! अम्हं इमस्स वम्मीयस्स वष्पिं भिंदित्तए अवियाई एत्थ ओराले उदगरयणे | अस्सादेसामो, तए णं ते वाणिया अन्नमन्नस्स अंतियं एयमठ्ठे पडिसुर्णेति ना तस्स वम्मीयस्स पढमं वष्पिं भिदंति, ते णं तत्थ अच्छं पत्थं जच्च तणुयं फालियवन्त्राभं ओरालं उदगरयणं आसादेति, नए णं ते वणिया हट्टतुट्ट० पाणियं पिबंति ता वाहणाई पज्जेति ता भायणाइं | भरेंति ता दोच्चंपि अन्नमन्त्रं एवं वदासी एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स दोच्चंपि वष्पिं भिदित्तए, अवियाई एत्थ ओरालं सुवन्नरयणं आसादेस्सामो, तए णं ते वणिया अन्त्रमन्त्रस्स अंतियं एयम पडिसुर्णेति ता तस्स वम्मीयस्स दोच्यंपि वष्पिं भिंदंति, ते णं तत्थ अच्छं जच्चं तवणिज्जं महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्सादेति, तए णं ते वणिया हट्टतुट्ट० भायणाई भरेंति ता पवहणाई भरेंति ता तच्वंपि अन्नमन्नं एवं व०- एवं खलु दे० ! अम्हे इमस्स वम्मीयस्स पढभाए वप्पाए भिन्नाए ओराले उदगरयणे आसादिए दोच्चाए वप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुपिया ! अम्हं इमस्स वम्मीयस्स तच्वंपि वष्पिं भिंदित्तए, अवियाई एत्थ ॥ श्रीभगवती सूत्रं ॥ २१७ पू. सागरजी म. संशोधित Shri Mahavir Jain Aradhana Kendra For Private And Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283