Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||तहा तहा णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, आयंके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा तहा णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, से तेणद्वेणं जाव कम्मा कज्जंति, एवं नेरतियाणवि, एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंते! जाव विहरति । ५७० ॥ ० १६ ३० २ ॥
रायगिहे जाव एवं व्यासी कति णं भंते! कम्मपयडीओ पं०?, गोयमा अट्ठ कम्मपयडीओ पं तं०-नाणावरणिज्जं जाव अंतराइयं, एवं जाव वेमा०, जीवे णं भंते! नाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा ! अट्ठ कम्मपगडीओ०, एवं जहा पत्रवणाए वेदावेउद्देसओ सो चेव निरवसेसो भाणियव्वो, वेदाबंधोऽवि तहेव, बंधावेदोऽवि तहेव, बंधाबंधोऽवि तहेव भाणियव्वो | जाव वेमाणियाणंति । सेवं भंते! २ जाव विहरति । ५७१ । तए णं समणे भगवं महावीरे अन्नदा कदायि रायागिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमति त्ता बहिया जणवयविहारं विहरति, तेणं कालेणं० उल्लयतीरे नामं नगरे होत्था वन्नओ, तस्स णं | उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबुए नामं चेइए होत्था वन्नओ, नए णं समणं भगवं महावीरे अन्नदा कदायि पुव्वाणुपुव्वि चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ त्ता एवं व्यासी अणगारस्स णं भंते! भावियप्पणो छटुंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवड्ढं दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा ऊरुं वा आउट्टावेत्तए वा पसारेत्तए वा, पच्चच्छिमेणं से अवइढं दिवसं कम्पति हत्थं वा पादं वा पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
२५४
For Private And Personal Use Only
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283