Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नए ण से गंगदत्ते गाहावती इमीसे कहाए लद्धद्वे समाणे हद्वतु जाव क्यबलि जाव सरीर साओ गिहाओ पडिनिक्खमति त्ता पायविहारचारेणं हथिणागपुरं नगरं मझमझेणं निग्गच्छतित्ता जेणेवसहसंबवणे उज्जाणे जेणेव मुणिसुव्वए अहा तेणेव उवागच्छउड़ ||त्ता मुणिसुब्बयं अहं तिक्खुत्तो आ० त्ता जाव तिविहाए पज्जुवासणाए पज्जुवासति तए णं मुणिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे व महति जाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अहओ अंतियं धम्म सोच्चा निसम्म हतुट्ठ० उठाए लेनिना मुणिसुब्वयं अरह वंदति नमंसति त्ता एवं क्यासी सहहामि णं भंते! निग्गंथं पावयणं जाव से जहेयं तुझे वदह, जं नवरं देवाणुष्ध्यिा ! जेष्टुपुत्तं कुडुंबे ठावेमि तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्व्यामि, अहासुहं देवाणुप्पिया ! मा पडिबंध, मए णं से गंगदत्ते गाहाबई मुणिसुब्बएणं अरहया एवं वुत्ते समाणे हद्वतु० मुणिसुव्वयं अरिहं वंदति न० ता मुणिसुव्वयस्स अरहओ अनिलामो सहसंबवणाओ उज्माणाओ पडिनिक्खमति त्ता जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवा० ता विउलं असणं माय उवक्खडावेति ना मित्तणातिणिया जाव आमंतेति त्ता तओ पच्छ। हाए जहा पूरणे जाव जेतुपुत्तं कुडुंबे ठावेति तं वितणानि जाव जेतुपुतं । आपुच्छति त्ता पुरिससहस्सवाहणिं सीयं दुरूहति त्ता भित्तणातिनियगजावपरिजणेणं जेतुपुत्तेण य समागमभाणमग्गे सब्धिड्डीए जावणादितरवेणं हथिणागपुरं मझंभड्रेणं निग्गच्छइ त्ता जेणेव सहसंबवणे उज्जाणे तेणेव उवा० सा छत्तादित्से तित्वगरातिसए पासति एवं जहा उदायणो जाव सयमेव आम मुयइ त्ता सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणेव ॥ श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283