Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमायिसम्मदिट्ठीउववन्नए देवे तं मायिभिच्छाद्वीउववन्नगं देवं एवं क्यासी-परिणममाा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अपरिणया, तंमायिभिच्छादिट्ठीउववन्नगंएवं पडिहणइत्ता ओहिं पउंजइत्ता मम ओहिणा आभोएइत्ता अयमेयारूवे जाव समुप्पजित्था एवं खलु समणे. भगवं महावीरे जंबुद्दीवे २ जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेव एगजंबुए चेइए अहापडिरूवं जाव विहरति, त सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तएत्तिक टु एवं संपेहेइ त्ता चहिवि सामाणियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्धोसनाइयरवेणं जेणेव जंबद्दीवे जेणेव भारहे वासे जेणेव उल्लुयातीरे नगरे जेणेव एगजंबुए चेइए जेणेव ममं अंतियं तेणेव पहारेत्य गमणाए, तए णं से सक्के देविंदे देवराया तस्स देवस्स तं दिव्वं देवड्ढि दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ संभंतिय जाव पडिगए ।५७५। जावं, चणं सभणे भगवं महावीरे भगवओ गोयमस्स एयभट्ट परिकहेति तावं च णं से देवे तं देसं हव्वभागए, तए णं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति त्ता एवं वयासी एवं खलु भंते! महासुके कप्पे महासामाणे विमाणे एगे मायिभिच्छादिहिउववन्नए देवे ममं एवं व्यासी परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं मायिमिच्छादिट्ठिउववनगं देवं एवं व्यामि परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया णो अपरिणया, से कहमेयं भंते! एवं?, गंगदत्तादि समणे भगवं महावीरे गंगदत्तं एवं क्यासी अहंपिणं गंगदत्ता! ॥श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित ||
२५८/
For Private And Personal Use Only
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283