Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुक्किलपक्खगं पुंसकोइलं सुविणे पासि० एवं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ताणं पडिबुद्धे एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता० एगं च णं महं सेयं गोवग्गं सुविणे पा० एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं० सुविणे० एगं च णं महं सागरं उम्मीवी यी सह स्सकलियं भुयाहिं तिनं सुविणे पासिता० एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासि० एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं० एगं च णं महं मंदरे पव्वए मंदर चुलियाए उवरि सीहासणवरगयं अप्पाणं सुविणे पासित्ताणं पडिबुद्धे, जण्णं समणे भगवं म० एगं महं घोररुवदित्तधरं तालपिसायं सुविणे पराजियं जाव पडिबुद्धे तण्णं समणेणं भगवया महा० मोहणिजे कम्मे मूलाओ उग्घाइए जन्नं समणे भ० म० एवं महं सुकिल्ल जाव पडिबुद्धे तण्णं समणे भ० म० सुक्कज्झाणोवगए विहरति जण्णं समणे भ० म० एगं महं चित्तविचित्त जाव पडिबुद्धे तण्णं समणे० भ० म० विचित्तं ससमयपर समइयं दुवालसँगं गणिपिडगं आघवेति पनवेति परूवेति दंसेति निदंसेति अवदंसेति, तं० - आयारं सूयगडं जाव दिट्ठवायं, जण्णं समणे भ० म० एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणे भ० भ० दुविहं धम्मं पं० तं० - आगारधम्मं वा अणागारधम्मं वा, जण्णं समणे भ० म० एगं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउवण्णाइने समणसंघे, तं०-समणा समणीओ सावया सावियाओ, जण्णं समणे भ० भ० एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउव्विहे देवे पं० तं०-भवणवासी वाममंतरे जोतिसिए
॥ श्रीभगवती सूत्रं ॥
२६३
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
For Private And Personal Use Only
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283