Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 276
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिझति जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं हिरनरासिं वा सुवनरासिं वा रयणरासिं वा वइररासिं वा पासमाणे|| पासइ दुरूहमाणे दुरूहइ दुरूढमिति अपाणं भवति तक्खणामेव बुन्झति तेणेव भवागहणेणं सिझति जाव अंतं करेति, इत्थी वा पुरिसेवा सुविणते एगंमहं तणरासिंवा जहा तेयनिसम्गेजाव अवकरासिंवा पासमाणेपासति विक्खिरमाणे विक्खिरइ विकिण्णमिति अपाणं मनति तक्खणामेव बुझति तेणेव जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणते एगं महं सरभंवा वीरणथंभंवा वंसीमूलथंभ वा वल्लीमूलथंभं वा पासमाणे पासइ उम्भूलेमाणे उम्भूलेइ उम्मूलितमिति अप्पाणं मनइ तक्खणामेव बुज्झति तेणेव जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा धयकुंभं वा मधुकुंभं वा पासमाणे पासति उप्पाडेमाणे उप्याडेइ || उप्पाडितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंत करेइ, इत्थी वा पुरिसे वा सुविणते एगं महं सुरावियडकुंभंवा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति भिंदमाणे भिंदति भित्रमिति अप्पाणं भन्नति तक्खणामेव बुझति दोच्चेणं भव जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुभियं० पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति अध्याणं मन्नति तक्खणामेव० तेणेव जाव अंतं रेति, इत्थी वा जाव सुविणते एगं महं सागरं उम्मीवीयीजावकलियं पासमाणे पासति तरमाणे तरति तित्रमिति अपाणं मन्नति तक्खणामेव जाव अंतं करेति, इत्थी वा जाव सुविणते एगं महं भगवं सव्वरयणामयं पासमाणे पासति अणुप्पविसमाणे अणुप्पविसति अणुप्पविठ्ठमिति अप्याणं मनति तक्खणामेव बुज्झति तेणेव जाव ॥ ॥ श्रीभगवती सूत्रं ॥ २६५ | पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283