Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेमाणिए जनं समणे भग० म० एगं महं जाव पडिबुद्धे तत्रं सभणेणं भगवया महावीरेणं अणादीए अणवदग्गे जाव संसारकंतारे तिने || जनं समणे भगवं म० एगं महं दिणयरं जाव पडिबुद्धे तनं समणस्स भ० म० अणते अणुत्तरे० केवलवरनाणदंसणे समुप्पने जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे तण्णं समणस्स भ० म० ओराला कित्तिवनससिलोया सदेवमणुयासुरे लोए परिभमंति, इति खलु समणे भगवं महावीरे २, जनं समणे भगवं महावीरे मंदरे पव्वर मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुआसुराए परिसाए मझगए केवली धम्मं आघवेति जाव उवदंसेति ५८०। इत्थी वा पुरिसे वा सुविणंते एगं महं हयपतिं वा गयपंतिं वा जाव वसभपतिं वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति अध्याणं मनति तक्खामेव बुज्झति तेणेव भवगहणेणं सिझति जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं दाभिणिं पाईणपडिणायतं दुहओ समुद्दे पुढे पासमाणे पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं जाव अंतं करेति, इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पासति छिंदमाणे छिंदति छिन्त्रमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं किण्हसुत्तगं वा जाव सुकिल्लसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितभिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिंवा तंबरासिंवा तउयरासि वा सीसगरासिं वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति अपाणं मनति तक्खणामेव बुझति दोच्चेणं भवागहणेणं | ॥श्रीभगवती सूत्रं ॥
[पू. सागरजी म. संशोधित
For Private And Personal Use Only
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283