Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उग्गहं अणुजाणामीतिकट्टु समणं भगवं महावीरं वंदति नम॑सति ता तमेव दिव्वं जाणविमाणं दुरूहति ता जामेव दिसिं पाउब्भूए तामेव | दिसं पडिगए, भंतेत्ति भगवं गोयमे समणं भ० महा० वंदति न० ता एवं व्यासी जं णं भंते! सक्के देविंदे देवराया तुझे णं एवं वदइ सच्चे णं एसमट्ठे ?, हंता सच्चे । ५६८ । सक्के णं भंते! देविंदे देवराया किं सम्भावादी मिच्छावादी?, गोयमा ! सम्भावादी नो मिच्छावादी, सक्के णं भंते! देविंदे देवराया किं सच्चं भासं भासति मोसं भासं भासति सच्चामोसं भासं भासति असच्चामोसं भासं भासति ?, गोयमा ! सच्चपि भासं भासति जाव असच्चामोसंपि भासं भासति, सक्के णं भंते! देविंदे देवराया किं सावज्जं भासं भासति अणवज्जं भासं भासति ?, गोयमा सावज्जंपि भासं भासति अणवजंपि भासं भासति, से केणट्टेणं भंते! एवं वुच्चइ सावज्जंपि जाव अणवजंपि भासं भासति ?, गोयमा ! जाहे णं सक्के देविंदे देवराया सुहुमकायं अणिजूहित्ताणं भासं भासति ताहे णं सक्के देविंदे देवराया सावज्जं भासं भासति जाहे णं सक्के देविंदे देवराया सुहमकायं निजूहित्ताणं भासं भासति ताहे णं सक्के देविंदे देवराया अणवज्जं भासं भासति, से तेणद्वेणं जाव भासति, सक्के णं भंते! देविंदे देवराया किं भवसिद्धीए अभवसिद्धीए सम्मदिट्ठीए एवं जहा मोउद्देसए सणकुमारो जाव नो अचरिमे । ५६९ | जीवाणं भंते! किं चेयकडा कम्मा कज्जंति अचेयकडा कम्मा कज्जंति?, गोयमा ! जीवाणं चेयकडा कम्मा कज्जंति नो अचेयकडा कम्मा कजंति, से केण० भंते! एवं वुच्चइ जाव कज्जंति?, गोयमा ! जीवाणं आहारोवचिया पोग्गला बोदिचिया पोग्गला कलेवर चिया पोग्गला तहा तहा णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, दुट्ठाणेसु दुसेज्जासु दुन्निसीहियासु ॥ श्रीभगवती सूत्रं ॥ २५३ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283