Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवरं एगिंदियवज्जाणं, एवं कायजोगोऽवि, नवरं सव्वजीवाणं जाव वेमाणिए । सेवं भंते! २ नि । ५६६ ॥ १०१६३० १ ॥ रायगिहे जाव एवं वयासी जीवाणं भंते! किं जरा सोगे?, गोयमा ! जीवाणं जरावि सोगेऽवि, से केणद्वेणं भंते! एवं वुन जाव सोगेऽवि ?, गोयमा ! जे णं जीवा सारीरं वेदणं वेदेति तेसिं णं जीवाणं जरा जे णं जीवा माणसं वेदणं वेदेंति तेसिं णं जीवाणं सोगे से तेणट्टेणं जाव सोगेऽवि, एवं नेरइयाणवि, एवं जाव थणियकुमाराणं पुढवीकाइयाणं भंते! किं जरा सोगे?, गोयमा ! पुढवीकाइयाणं जरा, नो सोगे, से केणद्वेणं जाव नो सोगे?, गोयमा ! पुढवीकाइया णं सारीरं वेदणं वेदेति नो माणसं वेदणं वेदेंति से तेणद्वेणं जाव नो सोगे, एवं जाव चउरिदियाणं, सेसाणं जहा जीवाणं जाव वेमाणियाणं । सेवं भंते! २ त्ति जाव पज्जुवासति । ५६७। तेणं काले० सक्के देविंदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरड़, इमं च णं केवल कप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोगणे २ पासति समणं भगवं महावीरं जंबुद्दी वे दीवे एवं जहा ईसाणे तइयसए तहेव सक्को ऽवि नवरं आभिओगे ण सहावेति हरी पायत्ताणियाहिवई सुधोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निज्जाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरम्पवर सेसं तं चेव जाव' नामगं सावेत्ता पज्जुवासति, धम्मकहा जाव परिसा पडिगया, तए गं से सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्टतुट्ट० समणं भगवं महावीरं वंदति नम॑सति त्ता एवं वयासी कतिविहे णं भंते! उग्गहे पं०?, सक्का ! पंचविहे उग्गहे पं तं देविंदोग्गहे रायोग्गहे गाहाव उग्गहे सागारियउग्गहे साहम्मिय उग्गहे, जे इमे भंते! अज्जत्ताए समणा निग्गंथा विहरंति एएसिं णं अहं
॥ श्रीभगवती सूत्रं ॥
२५२
पू. सागरजी म. संशोधित
For Private And Personal Use Only
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283