Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | चेइयाओ पडिनिक्खमति ता अतुरिय जाव जेणेव मेंढिय़गामे नगरे तेणेव उवा० मेंढियगामं नगरं मज्झंझेणं जेणेव रेवतीए गाहावइणीए | गिहे तेणेव उवा० ता रेवतीए गाहावतिणीए गिहं अणुष्पविट्ठे, नए णं सा रेवती गाहावतिणी सीहं अणगारं एज्जमाणं पासति ता हट्टतुट्ट० खिप्पामेव आसणाओ अब्भुट्ठेइ त्ता सीहं अणगारं सत्तट्ट पयाई अणुगच्छइ ता तिक्खुत्तो आया० वंदति० एवं क्यासी संदिसंतु णं देवाणुप्पिया! किमागमणप्ययोयणं?, तए णं से सीहे अणगारे रेवतिं गाहावइणिं एवं व्यासी एवं खलु तुमे देवाणुम्पिए! समणस्स० | अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थो, अत्थि ते अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए एयमाहराहि, तेणं अट्ठो, तए णं सा रेवती गाहावइणी सीहं अणगारं एवं व्यासी केस णं सीहा ! से णाणी वा तवस्सी वा जे णं तव एस अट्ठे मम ताव रहस्सकडे हव्वमक्खाए जओ णं तुमं जाणासि ? एवं जहा खंदए जाव जओ अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयमठ्ठे सोच्चा निसम्म हट्टतुट्ठा जेणेव भत्तघरे तेणेव उवा० त्ता पत्तगं मोएति ता जेणेव सीहे अणगारे तेणेव उवा० त्ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं संमं निस्सिरति, नए णं रेवतीए गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले २, तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति त्ता मेढियगामं नगरं मज्झंझेणं निग्गच्छति ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति ता समणस्स भगवओ महावीरस्स पाणिंसि तं सव्वं संमं निस्सिरति, तए णं समणे भगवं महावीरे अमुच्छिए जाव अणझोववन्त्रे बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं ॥ श्रीभगवती सूत्रं ॥ २३८ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283