Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 253
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |अपेलिए घमारहिई अध्येगतिए उबेहिति अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आच्छिदिहिति विच्छिदिहिति भिंदिहिति श्वहरिहिति अगतियाणं भत्तपाणं वोच्छिंदिहिति अगतिए णिनगरे करेहिति अप्पेगतिए निविसए करेहिति, तए णं सयदुवारे नगरे बहवे राईसर जाब वादहिति एवं खलु देवाणु०! विभलवाहणे राया समणेहिं निग्गंथेहिं भिच्छं विष्पडिवने अप्पेगतिए आउस्सति जाव विविधाक्षर करेति, तं नो खलु देवाणुप्पिया! एयं अहं सेयं नो खलु एयं विमलवाहणस्स रत्रो सेयं नो खलु एयं रजस्स वा रहस्स वा चलममा बाहणम वा पुरस्म वा अलेउरस्स वा जणवयस्स वा सेयं जण्णं विभलवाहणे राया समणेहिं निग्गंथेहिं भिच्छं विष्पडिक्ने, सेवं खलु देखामुग्थिया! अहं विलवाहणं रायंएयमढ़ विनवित्तएत्तिकट्ठ अनमनस्स अंतियं एयभट्ठ पडिसुणेति त्ता जेणेव विमलवाहणे रामा मेरो ध्यान करपलपरिम्गहियं विमलवाहणं रायं जएणं विजएणं वद्धाति त्ता एवं वदंति एवं खलु देवाणु०! समणेहि प्रिय मिच्छ विडिवना अध्येगतिए आउस्संति जाव अपेगतिए निव्विसए करेंति, तं नो खलु एयं देवाणुप्पियाणं सेयं नो खलु एयं आम्ह क्षेत्र के खन्नु एयं रजस्स वा जाव जणवयस्म वा सेयं जणं देवाणुप्पिया! समणेहिं निग्गंथेहि मिच्छं विष्पडिवना तं विरमंतु णं देवाणुपिया! एअस्स अट्ठस्स अकरणयाए, तए णं से विभलवाहणे राया तेहिं बहूहिं राईसरजावसत्थवाहप्पभिईहिं एयमटुं विनत्ते समाणे नो धम्मोत्ति नो तवोत्ति मिच्छाविणएणं एयभटुं पडिसुणेहिति, तस्स णं सयदुवारस्स नगरस्स बहिया उत्तरपुरच्छिभे दिसीभागे एत्य णं सुभूमिभागे नामं उज्जाणे भविस्सइ सव्वोउय वनओ, तेणं कालेणं० विमलस्स अहओ पउथ्यए सुभंगले नाभं अणगारे ॥श्रीभगवती सूत्रं ॥ |२४२ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283