Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलं थिरं धुवं धारणिजंसीयसहं उछहसहं खुहासह विविहदंसमसगपरीसहोवसग्गहसहं थिरसंघयणंतिकटुतं अणुप्पविसाभित्ता से णं सोलसवासई इमं सत्तमं पउपरिहारं परिहरामि, एवामेव आउसो! कासवा, एगेणं तेत्तीसेणं वाससएणं सत्त पउपरिहारा परिहरिया भवंतीतिमक्खाया, तं सुलु णं आउसो! कासवा! ममं एवं वयासी साधुणं आउसो! कासवा! ममं एवं क्यासी गोसाले मंखलिपुत्ते ममं धम्भंतेवासित्ति २१५५०तएणंसमणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं क्यासी गोसाला! से जहानामए तेणए सिया गामेल्लएहिं परब्भमाणे २ कत्थई गड्डं वा दरि वा दुग्गंवा णिनं वा पव्वयं वा विसमंवा अणस्सादेमाणे एगेणं महं उन्नालोमेण वासणलोमेण वा कप्यासपम्हेण वा तणसूण वा अत्ताणं आवरेत्ताणं चिट्ठज्जा से णं अावरिए आवरियमिति अध्याणं मन्नइ अप्पच्छण्णे या पच्छण्णमिति अप्पाणं मन्नति अणिलक्के णिलुक्कमिति अप्पाणं मन्नति अपलाए पलायमिति अध्याणं मन्नति एवा अणने संते अनमिति अपाणं उवलभसि तं मा एवं गोसाला! नारिहसिगोसाला!, सच्चेव ते सा छाया, नो अन्ना १५५१। तए णं से गोसाले मंखलिपुत्ते सभणेणं भगवया महावीरेणं एवं वृत्ते समाणे आसुरुत्ते० समण भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति त्ता उच्चावयाहिं उद्धंसणाहिं उद्धंसेति त्ता उच्चावयाहिं निब्भंछणाहिं निब्भंछेति त्ता उच्चावयाहिं निच्छोडणाहिं निच्छोडेति त्ता एवं वयासी नटे सिकदाइ विणद्वे सिकदाइ भद्वेऽसि क्याइ नढविणभटे सिकदायि अज्ज! न भवसि नाहि ते ममाहितो सुहमत्थि।५५२॥ तेणं कालेणं० समणस्स भगवओम० अंतेवासी पाई(प्र० पडि) णजाणवए सव्वाणुभूती णाम अणगारे पगइभदए जाव विणीए | ॥श्रीभगवती सूत्रं ॥
२२५
| पू. सागरजी म. संशोधित ||
For Private And Personal Use Only
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283