Book Title: Abhidharmadipa with Vibhasaprabha Vrutti
Author(s): P S Jaini
Publisher: Kashi Prasad Jayaswal Research Institute

Previous | Next

Page 555
________________ 396 अभिधर्मदीपे [518. [518] चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः / सर्वानवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश // ' चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा। चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्ग[संवतिपर] चित्तज्ञानानि / आस्रवक्षयज्ञानसाक्षाक्रियाऽभिज्ञा षड्ज्ञाना[VIII. B, 3. Fol. 143 a.]'नि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा 'अथवा दशे'ति / / [519] षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु / / आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु / शेषा मौलीषु चतसृषु ध्यानभूष्विति / ___ यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः / / 3 सर्वाः [अभिज्ञाः] यत्नतो लभ्यन्ते वैराग्य तश्च / तत्रानुचिता यत्नतः / उचिता वैराग्यतः / जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते / वैशेषिक्यो यत्नतः / 'स्वभूम्यधरगोचराश्चैताः / रि(ऋ) द्धया स्वभूमि गच्छत्यप (ध)रां च भूमिम् / निर्मितनिर्माणमप्येवम् / दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधो[भूमिकं] च शब्दं शृणोति / एवं परचित्तज्ञानं पूर्वेनिवासा. नुस्मृतिज्ञानं च / च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति / / कतमा पुनरासां कति स्मृत्युपस्थानानि ? [520] स्मृत्युपस्थितयस्तिस्रश्चेतःपर्यायधीर्मता। ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः / / परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा / चित्तचैत्तालम्बना खल्वेषा। ऋद्धिश्रोत्रचक्षुरभिज्ञाः काय स्मृत्युपस्थानं रूपालम्बनत्वात् / ऋद्धिः खलु चतुर्बाह्यायतनालम्बना / दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने।। 1cf. चतनः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम् / क्षयाभिज्ञा बले यद्वत् AR. VII. 43. abc. 2 Cf. पञ्च ध्यानचतुष्टये // Ak. VII. 43 d. The Kosakara discusses in detail :-पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः / कस्मादारूप्यभूमिका न सन्ति ?... Akb. VII. 43 d. See LVPAK. VII. pp. 102-3. 3 Cf. स्वाधोभूविषयाः लम्या उचितास्तु विरागतः। Ak. VII. 44 ab. 4 Cf. तृतीया त्रीण्युपस्थानान्याद्य श्रोत्रद्विचक्षुषि // Ah. VII. 44 cd.

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660