Book Title: Abhidharmadipa with Vibhasaprabha Vrutti
Author(s): P S Jaini
Publisher: Kashi Prasad Jayaswal Research Institute

Previous | Next

Page 570
________________ 550.) . अष्टमोऽध्यायः) इदमिदानीं वक्तव्यम् / इह +ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौसनस्यमुक्तं प्रीतिवचनात् / प्रीतिर्हि सौमनस्यम् / ' तृतीये सुखं चतुर्थे उपेक्षा / तत्किमुपपत्तिध्यानेष्वप्येष एव वेदना नियमः ? नेत्युच्यते / कि तहि ? [549] प्राद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते / सुखोपेक्षे तृतीयेऽन्त्ये उपेक्षव विदिष्यते // प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः / सुखं त्रिविज्ञानकायिक, सौमनस्यं मनोभौममुपेक्षा चतुविज्ञानकायिकी / द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके / नात्र सुखमस्ति पञ्चविज्ञानकायाभावात् / तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके / चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति / / ननु च द्वितीयादिषु ध्याने षु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम् / तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नेष दोषः / स्वभूमिकप्रतिषेधात् / कुतस्तेन तहि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते[550] दक्छोत्रकायविज्ञानं विज्ञप्तिजनकं तथा। यद्भूमा विचारायामाद्यादव्याकृतं तु तत् // द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो .. प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति / तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान क्लिष्टं वीतरागत्वात् / तद्यथा कश्चिदीश्वरो दरिद्र मित्रगृहं गतः / तेनासो सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्ट वस्तु हित्वा यत्किञ्चिद् गृहीते तद्वदिति / व्याख्यातस्वरूपाणि ध्यानानि / / . 1v. supra, p. 52, n. 3. 2 Cf. सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते। ___सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु // Ak. VIII. 12. 3-3 From प्रथमध्यानोपपत्तो to विद्यत इति is identical with Akb. VIII.12. 4 Cf. कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् / द्वितीयावौ तवाद्याप्तमक्लिष्टाव्याकृतं च तत् // Ab. VIII. 13. .. For an allied controversy, see वचीभेदकथा, Ko. II. 5.

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660