Book Title: Abhidharmadipa with Vibhasaprabha Vrutti
Author(s): P S Jaini
Publisher: Kashi Prasad Jayaswal Research Institute

Previous | Next

Page 585
________________ 426. अभिधर्मदीपे [587. प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना। तदधिकत्वा[त्] अन्यान्यपि ज्ञेयाणि (नि)। नावश्यं सम्परायसुखविहारायः(य), परिहीणोवोपपन्नः परिणि (नि)विततदभावात् / दिव्यचक्षरभिज्ञादर्शणा (ना)य समाधिभावना / ' प्रयोगजाः खलु सर्वे गुणास्त्रधातुकाणा (ना)स्रवाः प्रज्ञाप्रभेदाय समाधिभावनात् (नाः) // [587] योऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा / य*श्चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना। सूत्रं चैतत्समाख्यातं बुद्धनात्मोपनायिकम् // 3 अतश्चतुर्थमेव ध्यानमुक्तमिति / / अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य तृतीयः पावः समाप्तः // Cf. चतस्सो' 'समाधिभावना। अत्थि 'समाधिभावना भाविता बहुलीकता दिटठ. धम्मसुखविहाराय संवत्तति'""आणदस्सनपटिलाभाय "सतिसम्पजाय " आसवानं खयाय संवत्तति / Ang. II. p. 44. 1 आह / दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय संवर्तत इत्युक्तम् / न च दिव्यचक्षुरभिज्ञासमाधिभावना। अत्रोच्यते / अयं फले हेतूपचारः। यस्य हेतोः समाधिभावनाय दिव्यचक्षुरभिज्ञाफलं तत्र फले हेतूपचारः। ज्ञानदर्शनाय समाधिभावनेति / येषां पुनरयं पक्षः 'षविधा मुक्तिमार्गधीः' इति ध्यानसंगृहीता एव मानसा विमुक्तिमार्गाः षडभिज्ञाः, तेषामचोद्यमेवैतत् / तेषां विमुक्तिमार्गाणां समाहितत्वात् / पूर्वक एव तु पक्षो अभिधर्मकोशचिन्तकानामित्यवगन्तव्यम् / " Saks. p. 685. 2 Cf: वञोपमेऽन्त्ये यो ध्याने सास्त्रवक्षयभावना // AK. VIII. 28 cd. ..., 3 'प्रात्मोपनायिका किलषा भगवतो धर्मोपदेशना' इति / आत्मना उपनायिका आत्मनो देशिकेत्यर्थः / बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय निष्क्रान्तो जम्बुमूले प्रथम ध्यानमुत्पादितवान् / बोधिमूले च देवपुत्रमारं भक्त्वा प्रथमे दिव्यं चक्षुरुत्पादितवान् / तेन दिव्येन चक्षुषा सत्त्वांश्च्युत्युपपत्तिसंकटस्थानभिवीक्ष्य तत् परित्राणाय मध्यमे यामे ध्यानविमोक्षसमापत्तीः सम्मुखीकृतवान् / तेऽस्य प्रायोगिकाः गुणाः प्रज्ञाप्रभेदाय जायन्ते / ततस्तृतीये यामे चतुर्थ ध्यानं निश्रित्य नियाममवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवानिति / यस्माच्चैवं आत्मोपनायिका धर्मदेशना। Sakv. p. 685. See M. sutta 4. 4V. supra, p. 347, n. 1.

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660