Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 406
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४३]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [४३] श्रीमलय- पाएहि उ केवलेण तुलं न होइ न परेहि। सयपरपजाएहिं तु तं तुलं केवलेणेव ॥१॥" यथा चाकारादिकं सर्वद्रव्यपर्यानन्दीवृत्तिा | यपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात् , इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते भागस्य नि सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमवसेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो ॥२०१॥हमति ज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशा गाविदः सङ्गच्छते, न शेपस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो,न तूत्कृष्ट इति स्थितम् । अपर आह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते ?, यावता यदा प्रबलश्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्थावरणं, यथाऽवध्यादिज्ञानस्य, ततोऽवध्यादिज्ञानमियादिमदेव युज्यते श्रुतमपि नानादिमदिति कथं तृतीयचतुर्थभङ्गसम्भवः, तत आह-'सबजीवाणपि' सर्वजीवानामपि णमिति वाक्यालकारे अक्षरस्य-श्रुतज्ञानस्य [श्रुतसंलुलितकेवलस्येति तु भाष्यकृत् ] श्रुतज्ञानं च मतिज्ञानायि नाभावि ततो मतिज्ञानस्यावि अनन्तभागो 'नित्योद्घाटितः' सर्वदैवानावृतः सोऽपि च-अनन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमात्र,181 तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानार्द्धनिद्रोदयभावेऽपि नाप्रियते, तथाजीवखाभाव्यात् , तथा चाह-'जइ पुण'इत्यादि, यदि पुनः सोऽपि अनन्ततमो भाग आत्रियते तेन तर्हि जीयोऽजीवत्वं प्राप्नुयात् ,जीवो हि नाम चैतन्यलक्षणस्ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभाये चैतन्यमात्रमप्याब्रियेत तर्हि जीवस्य खखभावपरित्यागादजीवतैव १ श्रुतं वपर्यायैः अनन्तभागे इत्यध्यादाई। दीप अनुक्रम [१३६] ॥२०॥ For P OW A amuraryom ~ 405~

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514