Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 465
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............. मूलं [५०-५१]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५०-५१] दीप अनुक्रम प्रथमश्रुतस्कन्धे धर्मकथा द्वितीयश्रुतस्कन्धे यासु ग्रन्थपद्धतिषु (ता)ज्ञाताधर्मकथाः पृषोदरादित्वात्पूर्वपदस्य दीर्घान्तता, व्याख्या|सरिराह-ज्ञाताधर्मकथासु 'ण'मिति वाक्यालङ्कारे ज्ञातानाम्-उदाहरणभूतानां नगरादीनि व्याख्यायन्ते, तथा 'दस धिकार धम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कन्धे एकोनविंशतिव्रताध्ययनानि ज्ञातानि-उदाहरणानि तत्प्रधानानि ज्ञाताअध्ययनानि द्वितीयश्रुतस्कन्धे दश धर्मकथाः धर्मस्य-अहिंसादिलक्षणस प्रतिपादिकाः कथा धर्मकथाः, अथवा Sधिकार C .५०-५१ धर्मादनपेता धाः धाश्च ताः कथाश्च धर्म्यकथाः, तत्र प्रथमे श्रुतस्कन्धे यान्येकोनविंशतिर्जाताध्ययनानि तेष्वादिमानि दश ज्ञातानि ज्ञातान्येव न तेष्वाख्यायिकादिसम्भवः, शेषाणि पुनर्यानि नव ज्ञातानि तेष्वेककस्मिन् चत्वारिंशानि पञ्च पञ्चाख्यायिकाशतानि ५४०[च] भवन्ति ४८६० एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि |२४३०००० एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया १२१५००००००एकविशं कोटिशतं लक्षाः पञ्चाशत् ,तत एवं कृते सति प्रस्तुतसूत्रस्यावतारः, आह च टीकाकृत्-"इगबीसं कोडिसयं लक्खा पन्नास चेव बोद्धबा । एवं कए समाणे अहिगयसुत्तस्स पत्थावो ॥१॥" द्वितीये श्रुतस्कन्धे दशधर्मकथानां वर्गाः,वर्गः-16/१० समूहः, दश धर्मकथासमुदाया इत्यर्थः, त एव च दशाध्ययनानि, एकैकस्यां धर्मकथायां-यासमूहरूपायामध्ययनप्रमाणायां पञ्च पञ्चाख्यायिकाशतानि, एकैकस्यां चाख्यायिकायां पञ्चपञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकार्या पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया पञ्चविंशं कोटिशतं, इह नव ज्ञाताध्ययनसम्बन्ध्याख्यायि-| [१४३ -१४४] SAREailhimilimimarana ~464~

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514