Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 489
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१७]/गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक णेवि उ पुरिसजुगा होतिऽसंखेजा ॥३॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतरठाणे पुरिसजुगागण्डिकानुहोतिऽसंखेजा॥४॥ स्थापना । योगः [१७] -८४॥ ततोऽनन्तरं चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः सर्वार्थ एकः सिद्धी, एवं चतुर्दशचतुर्दशलक्षान्तरित एकैकः सिद्धी तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, ततो भूयोऽपि चतु-है ईश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, ततः पुनरपि चतुर्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे एवं चतुर्दशलक्षान्तरिती २ द्वौ २ निर्वाणे तापद्वक्तव्यी यावत्तेऽपि द्विकसक्यया असङ्ख्यया भवन्ति, एवं त्रिक २ सयादयोऽपि यावत्पञ्चाशत्सायाश्चतुर्दशचतुर्दशलक्षान्तरिताः सिद्धी प्रत्येकमसलोया वक्तव्याः, उक्तं च "विवरीयं सबढे चोदसलक्खा उ निवुओ एगो । सचेव य परिवाडी पन्नासा जाव सिद्धीए ॥१॥" स्थापना । दीप अनुक्रम [१५०-१५४]] १४ |१४|१४|१४१४|१४|१४|१४|१४|१४|१४| ततः परं वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो वे लक्षे निरन्तरं सर्वार्थसिद्धी, ततस्तिस्रो लक्षा निर्वाणे, REMImmational ~ 488~

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514